SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . पा० १॥ स्नेहा। मजा । मद्धा अर्यमा । विश्वप्सा। परिज्वा । मातरिश्वा । मघवा ॥ १५९ ॥ इत्युणादिषु प्रथमः पादः ॥ १ ॥ करोतीति स्नेहा । व्याधिवी । धातोगुणः । मूति बध्नाति स मी शिरो वा । उकारस्य दीर्घा वकारस्य धकारश्च । मज्जति शुन्धतीति मज्जा अस्थिसारो वा । अयं स्वामिनं मिमीते मन्यते जानातीति अर्यमा । आदित्यो वा । आकारलोपः। विश्वं प्साति भक्षयतीति विश्वप्सा अग्निर्वा । परितो जवति वेगवान् भवतीति परिज्वा । चन्द्रमाः । जु इति सौत्रो धातस्तस्य यणादेशः । मातरि अन्तरिक्षे श्वयति गच्छति वर्द्धते वा,अथवा मातरिश्वसिति जीवति शेते वा, स मातरिश्वा वायुर्वा । माते पूज्यतेऽसौ मघवा सूर्यो वा । महधाताहकारस्य चत्वंयुगागमश्च । मघवदिति तकारान्तोऽप्ययं शब्दो दृश्यते । तत्र मघं धनमस्यास्तीति मघवान मघवन्तौ। मघवन्तः । इति मतुबन्तः । कनिनन्तस्तु । मघवा । मघवानौ । मघवानः । मघवन् । मघवानम् । मघवानी । मघोनः । अस्मिन् सूत्र इति शब्दः प्रकारार्थे । एवं विधा अन्येऽपि कनिनन्ता शब्दा यथाप्रयोगं साध्याः । पादसमाप्त्यर्थो वेति शब्दः ॥ इत्यणादिव्याख्यायां वैदिकलौकिककोषे प्रथमः पादः ॥ १॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy