SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - गणपाठः॥ . - - | नि । ध्वनि। सब्जि । वनि । ब्रनि । शनि । सिजि । हरित् । ककुत् । गरुत् । इक्षु । मधु । हुम । मण्ड । धम । श्राकृतिगणोऽयम् ।। १८४-कस्कादिषु च ॥ अ० ॥ ८।३।१८॥ कस्कादिशब्देषु विसर्जनीयस्य सः घो वा कवर्गपवर्गयोः परतः :--- कस्कः । कौतस्कुतः। भ्रातुपुत्रः । शुनस्कर्णः । सद्यस्कालः । सद्यस्कीः । सद्यस्कः | कांस्कान् । सर्पिष्कुण्डिका । धनुष्कपालम् । बर्हिप्पूलम् । यजुप्पात्रम् । अयस्काण्डः । मेदस्पिण्ङः । प्राकृतिगणोऽयम् । इति कस्कादयः ॥ --. १८५-सपामादिषु च ॥ अ०॥८३।१८ ॥ सुषामादिषु सकारस्यमूर्धन्यादेशोनिपात्यते । शोभनं सामयस्यासी सुषामाबामणः :... सुषामा । निषामा । दुप्लेधः । सुषन्धिः । दुःषन्धिः। निधिः । सुष्ठ । दुष्ठु । गौरिषक्थः संज्ञायाम् ॥ प्रतिष्णिका । जलाषाहम् । नौवनम् । दुन्दुभिः पवनम् ॥ अविहितलक्षणो मूर्द्धन्यः सुषामादिषु द्रष्टव्यः । इति सुपामादयः ॥ १८६-न रपरसृपिसृजिस्मृशिस्पृहिसवनादानाम् ॥ भ० ॥ ८।३ । ११०॥ रेफपरस्य सकारस्य सृपिसृनिस्पृशिस्पृह सवनादीनां सस्यमूर्द्धन्यादेशो न भवति । रंपर, विस्त्रंसिका । विस्त्रब्धः । विसृपः । विप्सर्जनम् । सुस्पृशम् । निस्पृहम् :.. सवने सवने । सूते सूते । सामे सामे । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् । बृहस्पतिसवः । शकुनिसवनम् । संवत्सरे संवत्सरे । मुसलं मुसलम् । गोसनिम् । अश्व. सनिम् । इति सवनादयः ॥ १८७-दुभ्नादिषु च ॥ १०॥८।४।३९ ॥ तुभूना इत्यादि शब्देषु नस्य णकारादेशो न भवति । यथाप्राप्तिनिषेधः :--- तुम्नाति । तुभनीतः । चुभनन्ति । नृनमन । नन्दिन् नन्दिन् । नगर । नरीनृत्यते । तम् । नर्तन । गहन । नन्दन । निवेष । निवाश । अग्नि । अनूप ॥ प्राचार्यादणत्वंच ॥ आचार्यभोगीनः । आचार्यानी । हायन । इरिकादिभ्यः । वनोत्तरपदेभ्यः संज्ञायाम् ॥ इरिका । तिमिर । समीर । कुबेर । हरि । कर्मार । क्षुम्नादिराकृतिगणः ।। इति ___ समाप्तश्चार्य ग्रन्थः ॥ - - शुभनादयः ॥ - - - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy