SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५६) वसंतराजशाकुने चतुर्थो वर्गः। नीडप्रसक्तो रतमांसलुब्धो भीतः प्रमत्तः क्षुधितो रुगातः ॥ तथा नवाऽलोचनमंतरेण ग्राह्या न नयंतरितास्तथापः ॥ ॥ ४६ ॥ अश्वोष्टमार्जारखरो वराहः शशो मृगो वा शिशिरे व्यलोकाः ॥ हेमंतकाले महिपक्षसिंहबिलेशयद्वीपिशिशुप्लवंगाः॥४७॥ ॥ टीका ॥ नीडेति ॥ नीडः कुलायः तत्र प्रसक्तः निद्राप्रसक्त इत्यर्थः "कुलायो नीडमस्त्रिया म्"इत्यमरःारते मैथुने मांसे चलुब्ध आसक्तः रतंच मांसं चरतमांसे तयोर्जुधारतमांसलुब्धः पूर्व द्वंद्वः पश्चात्तत्पुरुषः भीतः भयाक्रांतः प्रमत्तः आलस्यवान्क्षुधितः बुभुक्षितः रुगातः रोगाक्रांतः एतादृक् शकुनो न च ग्राह्यः तथा आलोकनमंतरेण ग्राह्यः अनुमानादयमेव भविष्यतीति ग्रहणप्रतिषेधः तथा नद्यंतरितो नद्या अंतरितः अंतरं प्रापितःन ग्राह्यः॥ ४६ ॥ अश्वोष्ट्रेति ॥ शिशिर ऋतौ एते शकुनाः व्यलीका व्यर्था ज्ञेया इति शेषः के ते इत्याह अश्वेति अश्वोष्टमार्जारखरा अश्वश्च उष्ट्रश्च मारिश्च खरश्चेतरेतरद्वंद्वः । अश्वा हयः दः उष्ट्रः मरुस्थलीप्रसिद्धः मार्जारः ओतुः खरो गर्दभः वराहः मूकरः शशः मृदुलोमकः प्रतीतः मृगो हरिण एते हेमंतकाले महिषःसिंहविलेशयद्वीपिशिशुप्तवंगाः व्यलीका भवंति इत्यन्वयः तत्र महिनः कासारः ऋक्षः ऋच्छः सिंहः पंचास्यः विलेशयाः बिलवासि ॥ भाषा॥ नीड इति ॥ जो निद्रामें आसक्त होय, और मैथुनमें मांसमें लुभायमान होय और भययुत होय आलस्यवान् होय मतवालो होय और भूखो होय रोगयुक्त होय ऐसे शकुन न ग्रहण करने तैसे ही आंधरो होय तोभी नहीं ग्रहण करनो अनुमानते ये होप हो जायगो ऐसे भी नहीं ग्रहण करनो और तैसे ही नवंतरित जल अर्थात् नदी करके अंतर प्रात हुयोजल नहीं ग्रहणकरनो ॥ ४६॥ अश्वोष्टइति ।। अश्व, ऊंट, बिल्ली, खर, सकर, शश नाम खोस, हरिण ये शकुन शिशिरऋतुमें व्यर्थ हैं और महिष, ऋच्छ, सिंह बिलनमें रहै हैं सपादिक ते द्वीपनिाम चित्रक ताको बालक अथवा कोई वनचर वानर ये शकुन हेमंतकालमें १ छेदोभंगभिया खरो वराहइति पाठः यथार्थतस्तु खरवराहा इत्येव युज्यते पृषोदरादित्वं वा कल्यम् । For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy