SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रितप्रकरणम् ४. ( ५३ ) शुचिः सतोया विशदा मनोज्ञा सगोमया सस्यवती च भूमिः ॥ छायामयी शाद्वलमेवमाद्या भवंति नीचेषु शुभाः प्रदेशाः ॥ ॥ ४० ॥ करंकशूलाचितिशृंगयूपाः शवः खरः सैौरभसूकरोष्टाः ॥ वल्मीकशुष्कोत्पटितद्रुमाद्या नोच्चेषु देशेषु भवति शस्ताः ॥ ४१ ॥ ॥ टीका ॥ प्रदेशान् वयं प्रतिपादयामः ॥ ३९ ॥ शुचिरिति ॥ एवमाद्याः प्रदेशाः नीचेषु शुभाः भवति के इत्यपेक्षायामाह ॥ शुचिरिति ॥ शुचिः पवित्रा भूमिः तथा सतोया सह जलेन वर्तमाना विशदा मालिन्यरहिता मनोज्ञा मनोहारिणी सगोमयाच्छगुणयुक्ता सस्यवती धान्योत्पत्तिमती छायामयी वृक्षबाहुल्यादिति भावः । शाद्वलं चालणोपयुक्तं स्थलम् | 'शादलः शादहरिते ।' इत्यमरः ॥ ४० ॥ करंकशुलेति ॥ उच्चेषु देशेषु एते शस्ताः शोभना न भवंति ते के इत्यपेक्षायामाह करकेति करक मृतशुष्कशरीरम् ॥ “ शरीरास्थि करंकः स्यात्कंकालमस्थिपंजरः" । इति हैमः । शूला चौराणां वधार्थं वहिर्न्यस्तं काष्ठं चितिः चिताभृंगं विषाणं यूपाः यज्ञस्तंभाः करकश्च शूलां च चितिश्व शृंगं च यूपश्च करंकशूलाचितिर्मृगयूपाः इतरेतरद्वंद्वः शिवः जीवनोज्झितं वपुः मृतकं खरः गर्दभः सैरिभो महिषः सूकरः प्रसिद्धः उष्ट्रः करभः सैरिभश्च सूकरश्च उष्ट्रश्च सैरिभसृकरोष्टा इतरेतरद्वंद्रः तथा । वल्मीकशुष्कोत्पतिमाद्याः वल्मीक मुपदेशिका गृहं शुष्काः नीरसाः उत्पाटिताः वायुनोत्पाटय भूमौ ॥ भाषा ।। हैं || ३९ || शुचिरिति || पवित्रभूमि होय, जल जहां भर रहो होय, निर्मल होय, मनकूं हरवेवाली होय, जाकूं देखते ही मन प्रसन्न होजाय, गोबरसहित होय धान्यकी जामें उत्पत्ि होती होय, वृक्षावलीनकी छाया होय, छोटीछोटी हरीहरी तृणयुक्त स्थल होय, इनकूं आदिले देशप्रदेश नीचे स्थलनमें शुभ देब्रेवारे हैं ॥ ४० ॥ करंकशुलाचितीति ॥ ऊँचे देशनमें ये अच्छे नहीं हैं कौन कौन ? कोई मरेको सूखो शरीर, औरशूली, और चिता, और सींग, और यज्ञस्तंभ, और मुरदा, और गधा, और महिष, सूकर, और ऊंट, और सर्पकी मैं, और सूखे पवन करके उखडे पृथ्वी में पड़े हुये वृक्ष ये शुभदायक नहीं हैं ॥ ४१ ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy