SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५२ ) वसंतराजशाकुने - चतुर्थो वर्गः । प्रासादभूमिः सुरमन्दिराणि स्तंबेरमस्तं भतुरंगशालाः ॥ अशून्यगेहे च गजाश्वगोष्टक्षीरमाट्टालकतोरणानि ॥ ३८ ॥ एवंप्रकाराणि मनोहराणि स्थानानि तुंगानि शुभावहानि ॥ नीचेषु मध्याञ्छुभदानिदानीं देशप्रभेदान्प्रतिपादयामः ॥ ३९ ॥ ॥ टीका ॥ पुरीषामिषखादकः पुरीषं च आमिषंच पुरीषामिषे तयोः खादकः विष्ठामांसभक्षकः स रौद्रः । तत्र शांतः शांतकार्ये शुभः । रौद्रः रौद्रकायें शुभः । अन्नाशनः अन्नं धान्यमनाति भुंक्ते इति अन्नाशनः शकुनः पुनः प्रशान्तः प्रदीप्तं कार्यं विदधाति । यतोयमुभयप्रकारः शांतदीप्तभेदेन द्विविधः स्यात् इत्यर्थः ॥ ३७ ॥ प्रासादेति ॥ प्रासादभूमिश्चैत्यस्याधित्यका सुरमन्दिराणि हरिहरगृहाणि स्तंवेरमस्तंभतुंरंगशाला इति । स्तंबेरमाः हस्तिनस्तेषां स्तंभः आलानः तुरंगाणां वाजिनां शालाः बन्धनस्थानानि "वाजिशाला तु मंदुरा" इत्यमरः । अशून्यं गेहं जनाकुलगृहमित्यर्थः । गजाश्वगोष्ठीरहमाट्टालकतोरणानीति तत्र गजाश्री प्रतीतौ गोष्टं गवामुपवेशतस्थलं क्षीरदुमान्यग्रोधप्रभृतयः अट्टालकं गृहोपरिगृहं तोरणं मंगलनिमित्तं यद्गुहद्वारे बध्यते ॥ ३८ ॥ एवमिति ॥ पूर्वोक्तप्रकाराणि मनोहराणि तुंगानि उच्चैस्तराणि स्थानानि तानि शुभावहानि शुभफलदातृणीत्यर्थः । इदानीं नीचेषु वस्तुषु मध्यान्याभदान देश ॥ भाषा ॥ फल खावतो होय तो सौम्य जाननो, और जो पुरीष मांस खात्रतो होय ती रौद्रजाननो शांत तो शांत कार्यमें शुभ है और रोत्र रोद्रकार्य में शुभ है और अन्नकूं भोजन करतो शांत शकुन दीप्तकार्यकूं करें हैं ये शांतदीप्त भेदकरके दोय प्रकारको हैं ॥ ३७ ॥ प्रासाद इति ॥ प्रासादभूमि, विष्णुमंदिर, और शिवमंदिर, और हाथी बंध के स्थान हाथी सहित होय, और घोडानकी शाळा घोडा सहित होय; और मनुष्यनकर भरे हुये घर होंय, और गोशाला, और बडकूं आदिले दुबके वृक्ष, और अटालीनाम घरके ऊपरवर तोरण नाम मंगल कार्य में द्वारमें बांधे सों ॥ ३८ ॥ एवमिति ॥ ये सब मनोहर होय बडे ऊंचे स्थान होंय तो शुभ फलके देवेवारेहें अब नीचे वस्तुन में मध्यते जो शुभके देवेवारे देश प्रदेश तिने हम कहें For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy