SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४६) वसंतराजशाकुने-चतुर्थों वर्गः। सरोजचापैकशफास्तथाऽऽखुगास्तथा कोकिलशल्लकौ च ॥ पुण्याहघंटारवशंखशब्दा दिश्युत्तरस्यां बलमुद्रहंति ॥२४॥ ॥ टीका ॥ पश्चिमायां अधिकं बलं वहति "पूर्वा प्राची दक्षिणावाची प्रतीची तु पश्चिमा ॥" इति हैमः। एते के इत्यपेक्षायामाह उत्क्रोशेति उत्क्रोशगोकौंचविडालहंसा उत्कोशश्च गौश्च क्रौंचश्च बिडालश्च हंसश्च उत्क्रोशगोकौंचबिडालहंसाः इतरेतरबंदः । तत्र उत्क्रोशः कुररः "उत्क्रोशकुररौसमौ" इत्यमरः। उच्चैः फूत्कृतिः गौः क्रौंचावको घा कुररी पक्षिविशेषः कुजवा कुंजडी इति प्रसिद्धः बिडालो मार्जारः हंसः प्रसिद्धः कपिजलो गणेशः चातको वा तित्तरः लोमसिका लूंकडीति गुर्जरे ।अन्यत्र लंबडीति प्रसिद्धा शशः शशकः मरुदेशे षडो इति प्रसिद्धः । यावन्यां खरगोसः। वादिनगीतोत्सवनृत्यहालाः वादिवं च उत्सवश्च नृत्यं च हासश्च इतरेतरबंदः । वादित्रं प्रसिद्ध गीतं गानमुत्सवो महः नृत्यं नर्तनं हासः हास्यम् ॥ २३ ॥ सरोजेति ॥ एते उत्तरस्यां दिशि बलमुद्रहति प्राप्नुवंति एते के इत्यपेक्षायामाह । सरोजेत्यादि सरोजचापैकशफाः सरोजं च चापश्च एकशफश्च सरोजचापैकशफाः इतरेतरबंदः॥ सरोज कमलं चाषो नीलचारु इति गुर्जरे वेडरेचेति प्राच्यामन्यत्र नील इति एकशफस्तुरंगादिः आखुः मूषकः मृगः प्रसिद्धः कोकिलो वनप्रियः सल्लकः पक्षिविशेषः शदेलाख्यः इति प्रसिद्धः तथा पुण्याहघंटारवशंखशब्दास्तत्र पुण्याहमिति ॥ भाषा॥ बगुला, और बिलाव, और हंस और चातक, तित्तर, और गुर्जरदेशमें लुंकडी कहें, अन्यदेशमें लंबडी कहै हैं, कोईजगह लोंगती कहहैं, और शशक खोस मरुदेशमें पढो या नामकर प्रसिद्ध, और बाजनको बजनो और गीत गान उत्सव नृत्य हास्य ये सब पश्चिमदिशामें अधिकबलके देबेवारे हैं ॥ २३ ॥ सरोजेति ॥ कमल और चाष नाम नील वर्ण होयहै लंबी चोंच होयहै, माथेपेचूडचोटी होयह मच्छी खायहै, कहूं वाकू वेडरेच कहैहैं, कहूं खुटक बढेया कहेहैं, नीलीबडी चिडैया होयहै, और एक खुरके आश्वादिक और मूसा और मृग और कोकिल और शल्लक नाम शदेला पक्षी और पुण्याहवाचन वेदध्वनि और बंटाको शंखध्वनि ये सब उत्तरदिशामें बल अधिक For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy