SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रितप्रकरणम् ४. ( ४१ ) वामापसव्य शकुनौ प्रशस्तौ यातौ पुरः पृष्टगतावशस्तैः ॥ यातुर्विनाशप्रतिपादनार्थी क्रियाप्रदीप्तौ परिवाभिधानौ ॥ ॥ १४ ॥ नित्यं नभस्यंभसि भूमिभागे ग्रामेष्टव्यां दिवसे निशायाम् || अहर्निशं चापि पतत्रिणो ये चरंति ते लोकत एव लक्ष्याः ॥ १५ ॥ नपुंसक स्त्रीपुरुषा विहंगा यथोत्तरं स्युर्बलिनः समस्ताः ॥ तेषां च भेदत्रयलक्षणाय श्लोकाविमौ शाकुनिकाः पठति ॥ १६ ॥ ॥ टीका ॥ स्तदा शुभमिति केषु भंगे पराजये रणे संग्रामे कर्मणि अत्यंतरे प्रवेश शुल्कग्रहे शुल्कं मंडपिका राजदेयं द्रव्यं तद्ग्रहणकाले नष्टविलोकने गतवस्तनो विलोकने व्याधौ आमये नद्युत्तर भयादौ शंका दौ आदिशब्दाद्दुर्गशत्रु संकटादयो गृह्यते ॥ १३ ॥ वामेति ॥ यातुः पुंसः वामापसत्र्याविति वाम दक्षिणभागस्यौ शकुनौ प्रशस्तौ शुभावित्यर्थः । पुरः पृष्ठगतावशस्ताव शुभावित्यर्थः । क्रियापदीप्तौ परिघ भिधानावग्रे वक्ष्यमाणौ यातुः विनाशप्रतिपादनमेव अर्थः प्रयोजनं ययोस्ती तथा विनाश करौ कथितौ ॥ १४ ॥ नित्यमिति ॥ ते पतत्रिणः पक्षिणो लोकत एवं जनप्रवादादेव लक्ष्याः लक्षणीया ज्ञातव्या इतेि यावत् ते के ये नित्य नभसि अंतरिक्षे अंभसि पानीये भूमिभागे प्रामेषु अटव्यामरण्ये दिवसे वासरे निशायां रजन्याम् अहर्निशमहोरात्रं वा चरन्ति गच्छति ॥ १५ ॥ नपुंसकेति ॥ नपुंसकस्त्रीपुरुषाः नपुं ॥ भाषा ॥ समयमें, रोगमें, और नदीके उत्तर में, और दुर्ग शत्रुसंकटादिक भयादिक इन कार्यनमें शकुननकूं प्रयाणतेमें विपरीत भात्रता प्रशस्त है इनमें शकुन शुभही है ॥ १३ ॥ वामेति ॥ गमनकरवेवारे पुरुषकूं बांए दहिने भागमें जे शकुन ते शुभ हैं और आगे पीछेके शकुन शुभ हैं और कि प्रदीप्त परिघनाम ये अगाडी कहेंगे. ये दोनों गमन करनेवालें नाशके करवेवाले शकुन कहे हैं ॥ १४ ॥ नित्यमिति ॥ जे पक्षी आकाशमें, जलमें, पृथ्वीमें, ग्रामनमें, वनमें, दिनमें, रात्रिमें निरंतर रात्रि दिन विचरोही करे हैं उन पक्षिनकूं मनुष्यते जाननो योग्य है ॥ १५ ॥ नपुंसकेति ॥ नपुंसकसंज्ञक और स्त्रीसंज्ञक और पुरुषसंज्ञक For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy