SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०) वसंतराजशाकुने-द्वितीयो वर्गः। द्वात्रिंशता सप्तदशोथ वृत्तैः पल्लीरुताख्यो भविताख्यवर्गः॥ श्वचेष्टितेष्टादशसंख्यवर्गे द्वाविंशतिवृत्तशतद्वयं च ॥ १० ॥ एकोनविंशश्च शिवारुताख्यो वृत्तैर्नवत्या भविता च वर्गः ॥ प्रभाववर्गः पुनरत्र विंशो भावी च वृत्तैर्दशभिश्चतुर्भिः॥११॥ प्रकीर्तिता विशतिरेवमस्मिन्वर्गा महाशाकुनसारभूताः ॥ सहस्रमेकं त्विह वृत्तसंख्या तथा सपादानिशतानि पंच ॥१२॥ ॥ टीका ॥ ॥ द्वात्रिंशतेति ॥ अथ सप्तदशः पल्लीरुताख्यो वर्गः द्वात्रिंशता वृत्तैभविता अष्टादशसंख्यवर्गे श्वविचेष्टिते वृत्तशतद्वयं च पुनः द्वाविंशतिवृत्तानि भावीनि१०॥ ॥ एकोनविंशतिरिति ॥ एकोनविंशो वर्गः शिवारुताख्यो नवत्या वृत्तैर्भविता अत्र पुनः प्रभाववर्गः विंशः दशभिश्चतुभिर्वृत्तैरिति चतुर्दशभिर्वृत्तरित्यर्थःभावी भविष्यतीत्यर्थः ॥ ११ ॥ प्रकीर्तिता इति ॥ अस्मिन् शास्त्रे महाशकुनसारभूता वर्गा विंशतिः प्रकीर्तिताः कथिता ग्रंथकति शेषः । तु पुनः इहास्मिन् शास्त्रे सर्वा ग्रंथवृत्तसंख्या एकं सहस्त्रं तथा पंचशतानि सपादानीति पादश्चतुर्थाशः शतसांनिध्यात्तस्थैव चतुर्थाशो गृह्यते तत्सहितानि पंचर्षिशतिश्लोकसहितानि प्रकीर्तितानी ॥ भाषा ॥ की ऐसो सोलवों वर्ग है तामें पंद्रह श्लोक होयेंगे ॥ ९ ॥ दात्रिंशतेति ॥ पीरुत है नाम जाको ऐसो सत्रमो वर्ग बत्तीस श्लोकन करके होयगो, और अठारमो वर्ग श्वाननकी चेष्टा जा. में ऐसो श्वचेष्टितनाम तामें दोयसै बाईस श्लोक होयेंगे. ॥ १० ॥ एकोनविंशतिरिति ॥ शिवारुत है नाम जाको ऐसो उन्नीसमों वर्ग नब्बे श्लोकन करके होयगो, फेर वीसमों, प्रभाव वर्ग चौदह श्लोकन करके होयगो ॥ ११ ॥ प्रकीर्तिता इति ॥ या शास्त्रमें महाशकुननके सारभूत वीस वर्ग ग्रंथकर्ताने बहे हैं फेर यो शास्त्रमें संपूर्ण ग्रंथके श्लोकनकी संख्या एकहना For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy