SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५०६) वसंतरानशाकुने-एकोनविंशतितमो वर्गः । भयोयमे दीतदिशि प्रदीप्तर्नादैर्नृणां हंति महांति देवी ॥ भयानि सर्वाण्यपि शांतनादा शांतस्थिता सैव भयाय . भूने ॥ ६३ ॥ यदा शृगाली कुरुते नराणां शब्दं च नद्युत्तरणे कदाचित् ॥ तटद्रये तत्परिरक्षणीयं महद्भयं भावि जलेचरेभ्यः॥६४॥ इति शिवारुते यात्राप्रकरणं चतुर्थम् ॥४॥ स्थानस्थितानामभियोगभाजांनैमित्तिकानामुपदिश्यतेऽथ॥ शिवाविरावैरशिवं शिवं च सुनिश्चितार्थ मुनिसम्मतेन॥६५॥ ॥ टीका॥ भयेति ॥ भयोद्यमे समुद्भूते शिवा दीप्तदिशि प्रदीप्तैर्नादैः सर्वाण्यपि महांति भयानि हति भयोद्गमे सैव शांतनादा शांतशब्दा शांतस्थिता शांतदिविस्थता भूने महते भयाय भवति ॥ ६३ ॥ यदेति ॥ यदा शृगाली नराणां नद्युत्तरणे कदाचिच्छब्दं कुरुते तदा तटद्वये परिरक्षणीयम् । यतः जलेचरेभ्यो महद्भयं भावि भवितव्यम् ॥ ६४ ॥ .... इति वसंतराजटीकायां शिवारुते यात्राप्रकरणं चतुर्थम् ॥ ४॥ __ स्थानेति ॥ अथ अभियोगमाजामभियोगमुद्यमं भजते ते अभियोगमाजस्तेषां कृतयात्राणामित्यर्थः। स्थानस्थितानां स्थाने स्वगृह एव कृतस्थितीनां नैमित्तिकानां शकुनाशकुनवता मुनिसंमतेन शिवाविरावैः मुनिश्चितार्थ शिवमशिवं च उ. ॥भाषा ॥ हुई पीठपोछे आवे तो महान् भय होय ॥ १२ ॥ भयेति.॥ कोई भय उठयो होय और शृगाली दीप्तदिशामें होय दप्तिही बोल बोले तो सबसे महान् भय दूर होय. और भय उठेप जो शृगाली शांत दिशामें स्थित होय शांत शब्द बोले तो महान् भय होय ॥ १३ ॥ यदति ॥ जो शृगाली मनुष्यनकू नदी उतरती समयमें कदाचित् शब्द करै तो बोधन दोनों तटौ रक्षाके योग्य जाननो. और जलजंतुनसूं महान् भय होनो. योग्य इति श्रीवसंतराजशाकुने भाषाटीकायां शिवारुते यात्राप्रकरणं चतुर्थम् ॥ ४॥ स्थानोति ॥ यात्राकरबेवालेन और स्थानमें बैठे होय उनकू शकुन अशकुनके देखवेवाले होय उनकू, मुनिने श्रृगालीकै शब्दनकरके निश्चय हैं अर्थ जिनके ऐसे शुभ अ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy