SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवारुते यात्राप्रकरणम् । (५०५) हाहावं मुंचति हृष्टभावादास्यं तु तस्यास्तदुदाहरति ॥ अग्रे सरा वा पथि वा यियासोः सा द्विप्रकारापि मनोरथात्यै ॥ ॥६० ॥ नृपस्य यात्रासमये पुरस्तात्प्रयाति चेद्वम निवेदयंती ॥ कुर्याच्छिवा वैरिपराजयं च जयश्रियं चाभिमतं यदन्यत् ॥ ६१ ॥ कायर्यांतरेष्वप्यनुपद्यमाना श्रेयः प्रदा शांतदिशि प्रदिष्टा ॥ शिवा प्रदीप्ते तु पुनः प्रदेशे समारटंती महते भयाय ॥ ६२॥ ॥ टीका ॥ नोऽर्थागमनं च भवेत् । तुर्ये क्षितिः कष्टहानिर्वा स्यात् । पंचमकेथलाभः स्यात् । षष्ठे वाणिज्यसेवा विफला स्यात् । कुत्रचित् वाणिज्यसेवादि फलायवास्यादित्यपि पाठः । सप्तमे भीः स्यादष्टमस्तु विफलः॥ ५९॥ हाहेति ॥ हृष्टभावावर्षस्वभावतः या शिवा हाहारवं मुंचति तस्यास्तद्धास्यमुदाहरति । अथवा या पियासोर्गतुकाम स्य पथिमार्गेऽग्रेसरा पुरःसरा भवति सा द्विप्रकारापि उभयप्रकारापि मनोरथाप्त्यैअभिलषितसिद्ध्यै भवति ।। ६० ॥ नृपस्येति ॥ नृपस्य राज्ञः यात्रासमये यदि वर्म मार्ग निवेदयंती निरूपयंती पुरस्तात्मयाति तदा शिवा वैरिपराजयं कुर्यात् । जय श्रियं च पुनः अन्यदभिमतं कुर्यात् ।। ६१ ॥ कार्यातरेष्विति ॥ कार्यातरेष्वपि पृष्ठे पृष्ठभागे शिवा शांतदिशि रटंती अनुपद्यमाना पृष्ठे आगच्छन्ती श्रेयाप्रदा प्रदिया। प्रदीप्ते तु प्रदेशे शिवा समारटंती पृष्ठे आगच्छंती महते भयाय स्यात् ॥ ६२॥ ॥ भाषा ॥ छठे बोलमें वाणिज्य सेवादिक निष्फल होय. सातवें शादमें भय होय. आठमों शब्द तो. निष्फल है ॥ ५९॥ हाहोत ॥ जो शगाली हर्षसू हाहा शब्द बोले तो शिवाको वो शब्द हास्य नाम हँसनो कहै हैं अथवा गमनकर्ताके मार्गमें अगाडी होय तो ये दोनों शृगाली मनोरथकी प्राप्ति और वांछितकी. सिद्धि करै ॥ ६० ॥ नृपस्येति ॥ राजाकी यात्रासमयमें जो मार्गकू निरूपण करती शृगाली अगाडी चाले तो वेरीको पराजय करै और वांछित जयश्वी करै ॥ ६१ ॥ कार्यातरेष्विति ॥ कार्यातरनमें पीठपीछे शांत दि. शामें बोलती हुई पीठपीछे चली आवे तो कल्याण देव, और दीप्तदिशामें शृगाली बोलती For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy