SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४३६) . वसंतराजशाकुने-अष्टादशों वर्गः। कार्य कुमारीवरणं वरेण समस्तचेष्टाभिरवामिकाभिः॥ पर्तिवरा श्वानविचेष्टितेन सर्वेण वामेन पतिं विदध्यात्॥४२॥ इति वसंतरा० श्वचेष्टिते विवाहप्रकरणं तृतीयम्।।३।। अथाभिदध्मः सरमासुतस्य तत्तादृशं चेष्टितमप्रमेयम् ॥ यदेशलाभादिनिमित्तभूतं हितं सदा शाकुनकोविदेभ्यः ॥ ॥४३॥ उपस्थितः प्राक्तनपुण्यपाकात्पुर:स्थितो दक्षिणपाणिना स्वम् ॥ शिरः स्पृशत्युल्लसितांतरात्मा यो मंडलो मंडललाभदोऽसौ ॥४४॥ ॥ टीका ।। वृद्धिमती स्यात् ॥४१॥ कार्यमिति ॥वरेण कुमारीवरणमवामिकाभिः समस्तचेष्टाभिः कार्य कर्तव्यम् । पतिवरा कन्या सर्वेण वामेन श्वानविचोष्टितेन पात विदध्याकुर्यात् ॥ ४२ ॥ इति श्वचेष्टिते विवाहप्रकरणं तृतीयम् ॥ ३ ॥ अथेति ॥ विवाहप्रकरणकथनानंतरं सरमासुतस्य कुक्कुरस्य तत्तादृशं चेष्टितं वयं अभिदध्मः कथयामः । यच्चेष्टितं शाकुनकोविदेभ्यः शकुनज्ञानपंडितभ्यःसदा सर्वदा देशलाभादिनिमित्तभूतं हितं भवति।कीदृशं हितम् अप्रमेयमसंख्यम् ४३॥ उपस्थित इति॥ यः मंडल::प्राक्तनपुण्यपाकादुपस्थितः स्वयमागत्य पुरःस्थितः उल्लसितांतरात्माभवति दक्षिणपाणिना स्वं शिरःस्पशति असौमंडलवामंडललाभदः ॥ भाषा ॥ जाय ॥४१॥ कार्यमिति ॥ जो वर कन्याकं वरवेके लिये शकुन देखे तो श्वानकी समस्त जेमनी जेमनी चेष्टान करके वरै जो कन्या भरतारके वरवेकू देखे तो श्वानकी बाई चेष्टान करके भरतार करै ॥ ४२ ॥ इति श्रीवसंतराजभाषाटीकायां श्वचेष्टिते विवाहप्रकरणं तृतीयम् !! ३ ॥ अथेति ॥ विवाहप्रकरणके कहेके अनंतर अब सरमाके बेटा श्वानकी असंख्यशकुनमें पंडित उनके अर्थ सदा सर्वदा देश लाभादिकनके निमित्त भूत हितकारी चेष्टा हम कहैहै ॥ ४३ ॥ उपस्थित इति ॥ जो श्वान पूर्वपुण्यके प्रभावसूं अपने आप आयकर आगे ठाढो होयकर प्रसन्न चित्त होय' और जेमने हाथकर अपने मस्तकळू स्पर्श करतो होय For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy