SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्वचेष्टिते विवाहप्रकरणम् । ( ४३५ ) संमार्जयन्वामकरेण जिह्वां ब्रवीति भोगप्रियतां वरस्य ॥ यक्षो लिहञ्जल्पति वामपादं वित्तेन वृत्तिं भ्रमणार्जितेन ॥ ॥ ३९ ॥ मूत्रं निजं लेढि दिशं च वामां प्रयाति तत्स्यादयितोऽनुरागी ॥ वामं लिहन्सृक्किवरस्य पूर्णे महानसे व्यापरणं ददाति ॥ ४०॥ गलाक्षिकर्णाननभालमूर्ध्ना वामांत्रिणा स्पर्शनतः कुमारी ॥ राज्ञी भवेत्तस्य वरस्यं गेहे यथोत्तरं वृद्धिमती क्रमेण ॥ ४१ ॥ ॥ टीका ॥ Acharya Shri Kailassagarsuri Gyanmandir भाविनी सपत्नीं ब्रूते ॥ ३८ ॥ संमार्जयन्निति ॥ यक्षः वामकरण जिह्वां संमार्जयन्विशुद्धिं कुर्वन्वरस्य भोगप्रियतां भोगः प्रियो वल्लभो यस्य तस्य भावस्तत्ता तां ब्रवीति कथयति । यक्षः वामपादं लिहन्नास्वादयन्वरस्य भ्रमणार्जितेन वित्तेन वृत्तिं आजीविकां जल्पति ॥ ३९ ॥ मूत्रमिति ॥ यदि वा निजं मूत्रं लेढि आस्वादयति दिशं च वामां यदि वा प्रयाति तदा दयितः अनुरागी स्यात् । वामं सृक्कि अधरस्याधः प्रदेश लिहन्वरस्य पूर्णे महानसे व्यापरणं ददाति । अन्नपाचकः स्यादित्यर्थः ॥ ४० ॥ गलेति ॥ गलाक्षिकर्णाननभालमूर्ध्ना वामांत्रिणा स्पर्शनतः कुमारी राज्ञी स्यात् । तत्र गलः कंठः अक्षि चक्षुः कर्णः श्रवणम् आननं मुखं भालं ललाट मेतेषामितरेतरद्वंद्वः । प्राणितूर्यसेनांगानामित्येकवद्भावः । तस्य वरस्य गृहे क्रमेण यथोत्तरं ॥ भाषा ॥ कन्याके दूसरी सौत होयगी ऐसो जाननो ॥ ३८ ॥ संमार्जयन्निति ॥ जो श्वान बांये हाथ करके जिह्वाकूं मार्जन करतो होय भर्थात् पोंछतो होय तो वा कन्याके वरकूं संभोग बलभ बहुत होय ऐसो जाननो जो श्वान बांये पाँवकूं चाटतो होय तो वा कन्याके वरकं भ्रमण करके संचित हुयो धन ता करके आजीविका जाननो ॥ ३९ ॥ मूत्रमिति ॥ जो श्वान अपने सूत्रकूं आप स्वाद लेवै फिर वामदिशाको जाय तो भर्तार अनुरागी होय. जो श्वान बांई गलफाडकं चाटतो होय तो वा कन्याको भर्त्तार रसोईकी चाकरसूं जीविका करे ॥ ४० ॥ गलेति ॥ जो श्वान कंठ, नेत्र, कर्ण, मुख इनकूं स्पर्श करे तो वो कन्या राणी होय. जा दिनसं भर्त्तारके जाय वा दिन वाके भर्त्तारके घरमें वृद्धि होती चली For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy