SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ४०८ ) वसंतराजशाकुने - सप्तदशो वर्गः । चतुर्थयामे दिशि पावकस्य कृतस्वरः किंचिदपूर्वरूपम् ॥ नैमित्तिकानामिह कुड्यमत्स्यः कुतूहलं दर्शयति क्षणेन । ॥ ७ ॥ प्रभातकाले दिशि दक्षिणस्यां कार्य शुभं स्याद्विरुतेन पयाः ॥ बंध्वागमः स्यात्प्रदरे दिनस्य मध्यंदिने पण्यसमागमः स्यात् ॥ ८ ॥ योषापराह्णे समुपैति कापि दिनावसाने परदारसंग || आहारकाले सुचिरं गतस्य स्याक्षेमवार्ता प्रियबांधवस्य ॥ ९ ॥ ॥ टीका ॥ Acharya Shri Kailassagarsuri Gyanmandir द्वितीये प्रहरै अभिभीतिः स्यात्। तथा तृतीये यामे द्रविणस्य धनस्य लाभः स्यात् ॥ ६ ॥ चतुर्थयामे इति ॥ चतुर्थयामे तुर्यप्रहरे पावकस्य दिशि आमेय्यां कृतस्वरः कुड्यमत्स्यः नैमित्तिकानि किंचिदपूर्वरूपं कुतूहलं क्षणेन दर्शयति । "माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका गोधिकागोलिके गृहात् " इति हैमः ॥ ७ ॥ प्रभातकाले इति ॥ प्रभातकाले दक्षिणस्यां दिशि पल्लया विरुतेन कार्य शुभं स्यात् प्रहरे दिनस्य प्रथमप्रहरे बंध्वागमः बंधूनां गोत्रिणामागमनं स्यात् । मध्यंदिने मध्याह्ने पल्लया विरुतेन पण्यसमागमः स्यात् । 66 पणितव्य तु विक्रेयं पण्यं सत्यापनं पुनः " इति हैमः ॥ ८ ॥ योषेति ॥ अपराद्वै तृतीयप्रहरे कापि यो ॥ भाषा ॥ सुख होय. भोजनके सयय बोलै तो वांछित अन्नको लाभ होय और रात्रिके दूसरे प्रहर में वा दूसरे प्रहर तांई बोलै तो अग्निको भय होय. तीसरे प्रहर में बोले तो धनको लाभ होय ॥ ६ ॥ चतुर्थयाम इति ॥ रात्रिके चौथे प्रहरमें अग्निकोणमें बोले तो कोई निमित्त अपूर्व आश्चर्य देखि ॥ ७ ॥ प्रभातेति ॥ प्रभातकाल में दक्षिण दिशामें पल्ली बोले तो शुभ कार्य होय. दिनके प्रथम प्रहरमें बोलै तो बंधु जननको आगमन होय. दूसरे प्रहर में बालै तो व्यवहारसूं विक्रय के योग्य वस्तुको समागम होय ॥ ८ ॥ योषेति ॥ तीसरे प्रहरमें बोले तो कोई स्त्री आवे चौथे प्रहरमें दक्षिण दिशा में बोले तो पराई स्त्रीको संग होय. भोजन के समय में दक्षिणमें बोले तो बहुत दिनके गये बंधुकी कुशल बाता For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy