SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पल्लीविचारप्रकरणम् । (४०७) धनागमः स्यादपराह्णकाले दिनावसानेऽपि फलं तदेव ॥ आहारकाले विहितस्वरायां पल्ल्यां भवत्यागमनं नृपस्य ॥ ॥ ३ ॥ निधानलाभो निशि पूर्वयामे द्वितीययामेऽभिमतार्थ सिद्धिः ॥ युवत्यवाप्तिश्व तृतीययामे तुर्येऽर्थदानिर्विरुतेन पल्लयाः ॥ ४ ॥ आधे दिनस्य प्रहनिभा प्रमीतवार्ता प्रहरे द्वितीये | मिष्टान्नलाभो गृहगोधिकाया रुतेन लाभो वसुनोऽपराह्ने ॥ ५ ॥ सुखं दिनांते विरुतेन पल्ल्या आहारकालेऽभिमतान्नलाभः ॥ स्यादग्निभीतिः प्रहरे द्वितीये यामे तृतीये द्रविणस्य लाभः ॥ ६॥ ॥ टीका ॥ संबंधः ॥ २ ॥ धनागम इति ॥ अपराद्धकाले मध्याह्नोत्तरकाले तृतीयप्रहरे वि हितस्वरायां पल्लयां धनागमः स्यात् । दिनावसानेऽपि संध्यायामपि कृतस्वरायां तदेव फल भवति । आहारकाले विहितस्वरायां पल्लयां नृपस्यागमनं भवति ॥ ३ ॥ निधानेति ॥ निशि पूर्वयामे प्रथमप्रहरे पल्लया विरुतेन निधानलाभः स्यात् । द्वितीययामे द्वितीयप्रहरे पल्लया विरुतेन अभिमतार्थसिद्धिः स्यात् । तृतीययाभ पल्लया विरुतेन युवत्यवाप्तिर्भवति । तुर्ययामे पल्लयाः विरुतेन अर्थहानिः स्यात् ॥ ॥ ४ ॥ आद्ये इति ॥ दिनस्याद्ये प्रथमे प्रहरेऽमिदिशि पल्लया विरुतेन प्रमीतवार्ता मृतवार्ता स्यात् । द्वितीयप्रहरे मिष्टान्नलाभः स्यात् । अपराह्णे तृतीययामे गृहगोधिकायाः रुतेन जल्पितेन वसुनो धनस्य लाभः स्यात् ॥ ५॥ सुखमिति ॥ दिनांते दिनावसाने पल्ल्या विरुतेन सुखं भवति । आहारकाले अभिमतान्नलाभः स्यात् । ॥ भाषा ॥ बोले तो दूतके मुख कोई वार्ता सुनै ॥ २ ॥ धनागम इति ॥ तृतीय प्रहरमें पली बोले तो धनको आगमन क हैं ऐसो जाननो. चौथे प्रहरमें बोले तोभी धनको आगमन जाननो. और भोजनकरती समयमें बोलै तो राजाको आगमन जाननो ॥ ३ ॥ निधानेति ॥ और रात्रिके प्रथम प्रहरमें बोलै तो द्रव्यको लाभ होय. दूसरे प्रहरमै पल्ली बोले तो बांछित अर्थकी प्राप्ति होय. प्रहर में बोले तो स्त्रीकी प्राप्ति होय. चौथे प्रहर में बोले तो अर्थकी हानि होय ॥ ४ ॥ आद्य इति ॥ दिनके प्रथम प्रहरमें अग्निकोणमें पल्ली बोलै तो मरेकी वार्त्ता होय. दूसरे प्रहर में अग्निकोणमें बोले तो मिष्टान्नको लाभ होय. तीसरे प्रहरमें बोलै तो धनको लाभ होय ॥ ५ ॥ सुखमिति ॥ चौथे प्रहरमें बोले तो तीसरे For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy