SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४०४) वसंतराजशाकुने-षोडशो वर्गः। यदि प्रविश्याज्यघटे घृतेव्यस्तिष्ठंत्यहोरात्रकृताधिवासाः॥ स्वल्पैरहोभिः कृतसंधिपातंमुष्णंतिचौरा भवनं तदानीम्॥९॥ बहयो गृहस्योपरि निःसरंतिरक्ताःपिपील्योयदि सर्वमर्थम्।। हरंति चौरामरणं भयं वा तज्जायतेऽवश्यमहोभिरल्पैः ॥१०॥ तुल्या निदाघेन भवंति वर्षा विनिर्गतास्त्वंबुघटस्य मूलात्।। धान्यस्य मध्यात्पुनरुद्तासु धान्यार्घपातोऽरुणकीटिकासु१॥ आरनालघटमूलगाः शुभं धान्यवृद्धिमपि धान्यमध्यगाः॥ सूचयंति च महानसोद्गता गेहदाहमाचराद् घृतटिकाः॥१२॥ ॥टीका ॥ छूतसमादुरोदरपर्षदाः एतेषामितरेतरबंदः । एतदतरेषु एतेषां मध्येषु तथा चत्व. रादौ“बहुमार्गी च चत्वरम् इति हैमाइत्यादौ दृष्टाःघृतेट्यः अवश्यं देशस्यभंगंजनयंति । "क्षेत्रे तु वप्रः केदार" इति हैमः ॥ ८॥ यदीति ॥ यदि घृतेटयः आज्यघटेघृतकुंभे प्रविश्य अहोरात्रकृताधिवासाःअहोरात्रं यावत्कृतःअधिवासोयाभिस्ताः तिष्ठति तदानीं स्वल्पैरस्तोकैः अहोभिः दिवसः चौराः भवनं गृहं मुष्णंति । कीदृशं कृतसंधिपातं कृतो विहितः शस्त्रादिना संधिपातः खात्रं यस्मिस्तत्॥९॥वह्वय इति यदि रक्ताःपिपील्यो बढ्यो गृहस्योपरि निःसरंति बहिः प्रकटी भवंति तदा सर्वमर्थ चौरा हरंति।मरणं तथा भयं वा अर्थाद्हाधिपते अल्पैरहोभिःअवश्यंजायते॥१०॥ तुल्या इति ॥ यदा घृतेटयः अंबुघटस्य मूलाद्विनिर्गताः तदा वर्षा निदाघेन ग्रीष्मेण तुल्याः समाना भवंति तु पुनः धान्यस्य मध्यादुद्गतास निःमृतासु अरुणकीटिकासु धान्यार्षपातः स्यान्मूल्यहानिः स्यादित्यर्थः ॥ ११ ॥ आरनालेति ॥ ॥ भाषा ॥ नमें घृतेटिका दीखें तो अवश्य देशको भंग करै ॥ ८ ॥ यदीति ॥ जो लाल कीडी घीके कुंभमें प्रवेशकरके एक दिन रात्रि वामें स्थित रहें तो थोडेसे दिवसमें चौर घरमें शस्त्रसं खोद संधिकर द्रव्य चुराय ले जाय ॥ ९॥ बह्वय इति ॥ जो लालकीडी बहुत सी घरके ऊपर निकले तो सब धन चौर ले जाय अथवा घरके स्वामीकू थोडेसे दिनमें भय वा मृत्यु अवश्य होय ॥ १० ॥ तुल्या इति ॥ जो लालकीडी जलके घडाके नीचेसू निकसे तो वर्षा प्रीष्म ऋतुके समान होय फिर धान्यके मध्यमेंसू निकसैं तो धान्यको अर्धपात होय. अर्थात् मोलकी हानि हेय ॥ ११ ॥ आरनालेति ॥ जो लालकीडी कांजीके For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy