SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुष्पदानां प्रकरणम् । (३९५) याने प्रवेशे च यथा क्रमेण सव्यापसव्या च गतिर्गतिज्ञैः॥ शुभोदिता ब्राह्मणिकाप्रयुक्ता तब्यत्ययो व्यत्ययकृच्छुभस्य॥४६॥ आरण्यसत्त्वा मिलिता रुदंतो ग्रामोपकंठे भयदा भवति ॥ ग्रामः पुनस्तैः परिवेष्टयमानो विवेष्टयते वैरिजनेन नूनम् ॥ ४७॥ ग्राम्या भियेऽरण्यचरानुनादा रोधाय ते ग्राम्यचरानुशब्दाः॥ परस्परानुस्वननेन भीति वदंति वन्धग्रहसंप्रयुक्ताम् ॥४८॥ ॥ टीका ॥ तत्रायं विशेषः ॥ कालपुच्छा भयादौ दक्षिणा शुभा । श्वेतपुच्छा राजसेपादौ दक्षिण शुभा चेद्वामा भवति तदा अशुभप्रदास्यातायुद्धादौ एषा वामा स्यात् तेषां मध्ये योऽधिपः तद्विनाशयित्री भवति । इति लोमशिका लुकडी इति प्रसिद्धा ॥ ४५ ॥ याने इति ॥ याने प्रवेशे च यथा क्रमेण ब्राह्मणिकाप्रयुक्ता सव्यापसव्या वामदक्षिणा गतिः गतिज्ञैः शुभा उदिता प्रतिपादिता तयत्ययः तंद्वैपरीत्यं शुभस्य व्यत्ययकृद्भवति ॥ ४६ ॥ ॥ इति ब्राह्मणिका ॥ आरण्येति ॥ ग्रामोपकंठे ग्रामसमोपे आरण्यसत्त्वा वन्यजीवाः मिलिता रुदंतः रोदनं कुर्वन्तः भयदा भवति तैः पुनः ग्रामः परिवेष्टयमानः नूनं वैरिजनन ग्रामो विवेष्टयते "उपकंठांतिकाभ्याभ्यग्रा अप्यभितोऽव्ययम्" इत्यमरः॥४७॥ ग्राम्या इति ॥ग्राम्याः ग्रामे भवाः ग्राम्याः सत्त्वा इति शेषः अरण्यचरानुनादाः अरण्य च. ॥ भाषा ॥ याने इति । गमनमें और प्रवेशसे पहले कयो जो कम ता करके ब्राह्मणिकाकी बांई जेमनी गति शुभ कही है. जो विपरीत ओरतूं और गति होय तो शुभकार्यको नाश करै. ब्राह्मणिका नाम जाकी लालपूंछ होय वाको है ॥ ४६ ॥ इंति ब्राह्मणिका ॥ १५ ॥ आरण्यति॥ग्रामके समीप वनके जीव मिले हुये रुदन करें तो भय देवें फिर उनजीवन करके ग्राम आवेष्टन होय जाय तो वो ग्राम वैरी जनकरके निश्चय घिरजाय ॥ ४७ ॥ ग्राम्या इति ॥ पहले बनके जीव शब्द बोलें ता पीछे ग्रामके जीव बोलें तो भयके अर्थ जाननो. जो पहले प्रामके जीव बोले ता पीछे वनके जीव बोले तो रोधके अर्थ जाननो, जो For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy