SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुष्पदानां प्रकरणम्। अभ्याइते प्राक्तनपुण्यकोशे मृगेंद्रगुंजारवदुंदुभौये ॥ प्रयान्ति तेंऽभोऽधिमतीत्य नूनं विभीषणस्यापि पदं हरन्ति ॥३०॥ मृगाधिपद्वीपतरक्षुवन्यमार्जारभल्लूकशशप्लवंगाः ॥ व्याघ्रादयोऽस्मिन्नखिनः प्रदिष्टा बिलेशयास्तेष्वपि जंबुकायाः॥ ॥३१॥ येलोमशीजंबुकपूतिकेशा गौधेरगोगोधाकृकलासकाद्याः ॥ श्वाविच्छृगालीशशशल्लकाद्याः सिंहादितुल्याः शकुने मतास्ते ॥३२॥ ॥ टीका ॥ धोद्यतानामग्रेसराः पुंसां:विजयाय अवश्यं भवति॥२९॥ अभ्याहत इति ॥ मृगेंद्रगुंजारवलक्षणे दुंदुभौ अभ्याहते वाद्यमाने सति कीदृशे प्राक्तनं यत्पुण्यं तस्य कोशो भांडागार तस्मिन्प्रचुरपुण्यवतामेव एतादृक्छकुनसामग्र्याः संभवाद्ये नराः प्रयांति ते नूनं पयोधिमतीत्य विभीषणस्यापि पदं हरंति ॥ ३० ॥ मृगाधिपति ॥ मृगाधिपाः सिंहाः दीपिनः चित्रका तरक्षुः शशादनः वान्यमार्जारो वन्यविडाल: भल्लकः शृगालः शशोवनचरविशेषः प्लवंगः कपिः व्यापादयश्च एतेऽस्मिन्छास्त्रेनखिनः प्रदिष्टाः । तेष्वपि जंबुकाद्या विलेशयाः कथिताः ॥३१॥ य इति ॥या लोमशी लुंकडी जंबूकः शृगालः पूर्तिकेशा वनचरविशेषाः गौधेयः गोधायाः पुमानपत्यं गोधाप्रतीता कृकलासःसरटःकरकांटिआइति लोके प्रसिद्धःश्वाविदितिश्याह इति प्रसिद्धः शृगाली शिवा शशः प्रतीतः शल्लकःश्वावित्सदृशजंतुविशेषः त एते शकु ॥ भाषा॥ अवश्य विजयके अर्थ जाननो ॥. २९ ॥ अभ्याहत इति ॥ जो मनुष्य गमन करे वा समयमें मृगेंद्रके ढोल नगाडे इनके शब्द होय तो निश्चयसमुद्रकू उलंघनकर लंकाको भी राज्य लेले. ये शकुन बहुत पुण्यवाननकू होय हैं ॥ ३० ॥ मृगाधिप इति ॥ सिंहद्वीपि, नाम चित्रक, तरक्षुनाम कुक्कर, कीसी आकृति काली रेखा जाके मग खर्गौसकं खाय है. और ग्रामको वा वनको बिलाव, शृगाल, शश नाम खगोस वानर ये व्याघ्रकू आदि ले सब नखी है. और शृगालकं आदिले बिलेमें रहेहैं यातूं इनकू बिलेशय कहे है ॥ ३१ ॥ ॥ य इति ॥ लोमशी ये बँकडी नामकर प्रसिद्ध है और शुगाल चमरी गो गोहको पुत्र और गोह किरकेंटा श्वानकू अपने केशकरके बांधे श्याह नाम कर प्रसिद्ध शृगाली; शश, For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy