________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३८२) वसंतराजशाकुन-चतुर्दशो वर्गः। वामादवामे गमनं वृषस्य चेष्टा च वामा न मता हिताय । युद्धाय नाशाय च तुल्यकालं पाखंद्वयस्थौ महिषौ भवेताम् ॥ ११॥
॥ इति वृषभमहिषौ ॥ भंभारवौ वामदिशीष्टसिद्ध्यै सिद्ध्यै गवांस्युनिशिहुंकृतानि।। गावो निशीथे सरवा भयाय भयाय वह्नौ दिवसे रटन्त्यः॥ ॥ १२॥नंत्यः खुराप्रैः क्षितिमामयाय सास्रेक्षणाः स्युर्मरणाय भर्तुः ॥ व्याप्ताः सुरभ्यो यदि मक्षिकाभिराचक्षते मंक्षु तदंबुवृष्टिम् ॥ १३॥
॥टीका॥ दस्य निनदः शब्दः ॥ १० ॥ वामादिति ॥ वृषस्य वामादवामे दक्षिण गमनं चेष्टा च वामा हिताय न मता न कथितां । तुल्यकालं पार्श्वद्वयस्थौ महिषौ युद्धाय नाशाय च भवेताम् ॥ ११॥
इति वृषभमहिषो॥ भंभेति । वामादशि गवां भंभारवौ इष्टसिद्ध्यै स्यातां । तथा गा निशि हुँकृतानि सिद्धयै स्युः । तथा निशीथेऽर्द्धरात्रौ गावः सरवाः सशब्दा भयाय भवंति । तथा दिवसे वह्रौ आमिदिशि रदंत्यः गावो भयाय स्युः॥१२ ।। नंत्य इति । खरात्रैः क्षिति नंत्यः गावः आमयाय भवंति। सास्त्रेक्षणाः पुनर्गावःभर्तुमरणाय स्युः । यदि मक्षिकाभिष्टिता व्याप्ताः सुरभ्यो भवंति तदा मंक्षु शीत्रमंबुवृष्टिमाच
॥भाषा॥ सब शुभ हैं ॥ १० ॥ वामादिति ॥ बैलको दक्षिण माऊंको गमन,और चेष्टा हितकारी है. और वामगमन चेष्टा हितकारी नहीं है. और दोमहिष एक संग जेमने माऊं वांये माऊंकू आय जाय तो युद्ध और नाशके लिये जाननो ॥ ११.॥
इति वृषभमहिषौ ।। ॥ भंभेति ॥ गौवनको वाम दिशामें भंभाशब्द इष्ट सिद्धिके अर्थ है. और रात्रिमें गाको 'हुंकार शब्द सिद्धिके अर्थ जाननो. और अर्द्ध रात्रिमें गौशब्द करे तो भयके लिये जाननो. और दिवसमें अग्निदिशाम गौ बोले तो भयके अर्थ जानंनो ॥ १२ ॥ ध्रुत्य इति॥ जो गौ खुरके अग्रभागकर पृथ्वीकू खोदे तो रोग कर. जो गौ अश्रुपात डा तो
For Private And Personal Use Only