SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिंगलारुते यात्राप्रकरणम् । (३७५) प्राग्वामतो दक्षिणतस्ततश्च करोति शब्दं यदि पिंगनेत्रः ॥ आदौ तदा स्यान्नियतं समृद्धिः स्युश्चोत्तरं संगरमृत्यु भंगाः ॥ ॥ १९४ ॥ वामे ततो दक्षिणतः खगस्य भौमो भवेचेन्निनदस्तदानीम् ॥ फलोच्छ्रितं स्यात्परदेशयानं युद्धे नियुद्धेऽपि जयस्त्ववश्यम् ॥ १९५ ॥ वामेऽग्रतो वा चलतोऽस्य तीर्थं शांतोपविष्टोऽवनिनीरशब्दौ || करोति सिद्धयागमने विधातुमवामतोऽसिद्धिरनागमश्च ॥ १९६ ॥ दीप्तेऽथ वो दक्षिणतो विदध्यागिोवं मारुतमांबरं वा ॥ यदा तदानीं दिशति प्रयातुर्महाभयार्थक्षयजीवनाशान् ॥ १९७ ॥ ॥ टीका ॥ प्रागिति ॥ यदि पिगनेत्रः प्राक्प्रथमं वामतो दक्षिणतश्च शब्दं करोति तदा आदी नियतं समृद्धिः स्यादुत्तरं संगरमृत्युभंगाः स्युः ॥ १९४ ॥ वाम इति ॥ यदि वामे ततो दक्षिणतः भौमो निनदश्चेत्स्यात्तदा परदेशयानं फलोच्छ्रितं स्यात् । युद्धे नियुद्धेऽपि अवश्यं जयः स्यात् ॥ १९५ ॥ वामे इति ॥ तीर्थं चलतोऽस्य गच्छतः वामेऽग्रतो वा शांतोपविष्टः अवनिनीरशब्दौ सिद्धयागमने सिद्धिश्व आगमनं च ते विधातुं करोति । अवामतोऽसिद्धिः अनागमश्च भवति ॥ १९६ ॥ दीप्त इति ॥ यदा ते अथवा दक्षिणतः पिंगः मारुतमांबरं वा पिंगो रवं विदध्यात्तदानीं प्रयातुर्महा ॥ भाषा ॥ पुरुष सेवा चाकरी के लियेजाय वाकूं वामभागमें वा अगाडी पिंगल भौम आप्य शब्द करे तो मालिकको अनुग्रह और महान् प्राप्ति होय ॥ ९९३ ॥ प्रागिति ॥ जो पिंगल प्रथम वामभाग में शब्द करें ता पीछे दक्षिणभाग में शब्द करे तो पहले समृद्धि करे पीछे संग्राम मृत्यु भंग ये करें ॥ १९४ ॥ वाम इति ॥ पिंगलको प्रथम वामभागमें फिर दक्षिणभागमें पृथ्वीते हुयो शब्द होय तो उच्चफल जामें मिले ऐसो परदेश गमन होय. और युद्धमें भुजायुद्ध में अवश्य जय होय ॥ १९९ ॥ वाम इति ॥ तीर्थकुं गमन करे ताके वामभागमें बा अगाडी शांत दिशामें बैठो पिंगल पृथ्वी जल ये दो शब्द करै तों सिद्धि और आगमन करे. और दक्षिणभाग में होय तो असिद्धि और अनागमन होय ॥ १९६ ॥ दीप्त इति ॥ जो पिंगल दीप्तदिशा में वा दक्षिणमें मारुत शब्द अथवा अंबर शब्द करै तो गमनकर्त्ता पुरुषकुं For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy