SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३७४ ) वसंतराजशाकुने - त्रयोदशो वर्गः । दक्षिणेन यदि पार्थिवमाप्यं शब्दसुच्चरति तच्चलितानाम् ॥ विग्रहो भवति निग्रहकारी कायकंपजनिता यदि वा भीः ॥ ॥ १९० ॥ मारुते गगनजेऽथ रखे वा भाषिते सति भवत्यतियुद्धम् || मौलिकेषु पतितेषु भवेयुः प्राणिनां मरणभंगभयानि ॥ १९१ ॥ तैजसोऽनिलरवोऽथ यदा स्यात्तद्रदंति मरणार्थविनाशौ ॥ शोभनों भवति दक्षिणयायी वामगो रणभयादिषु शस्तः ।। १९२ ॥ यः सेवितुं गच्छति तस्य भौममाप्यं च वामे पुरतोऽथ वापि ॥ करोति शब्दं यदि तद्भवेतां प्रभुप्रसाद महती च लब्धिः ॥ १९३ ॥ ॥ टीका ॥ दक्षिणेति । यदि दक्षिणेन पार्थिव माप्यशब्दमुच्चरति तच्चलितानां विग्रहो भवति की निग्रहकारी दुःखप्रद इत्यर्थः । यदि वा कायकंपजनिता भीर्भवति ॥ १९०॥ मारुत इति ॥ मारुते गगनजे खे भाषिते सति अतियुद्धं भवति मौलिकेषु पतितेषु प्राणिनां मरणभंगभयानि भवेयुः ॥ १९९ ॥ तैजस इति ॥ यदा तैजसः अनिलरवः स्यात् तदा मरणार्थविनाशौ मरणं च अर्थविनाशश्च भवतः इति वंदंति । दक्षिणयायी शोभनो भवति । वामगः रणभयादिषु शस्तः ॥ ९९२ ॥ यः सेवितुमिति ॥ यः पुमान्सेवार्थं गच्छति तस्य यदि वाऽथ वा पुरतः भौमं आप्यं च शब्दं करोति तदा प्रभुप्रसादः महती च लब्धिर्भवति ॥ १९३॥ ॥ भाषा ॥ आकाश शब्द होंय तो लाभ की हानि होय. जो आकाश शब्द होय. तो कलह करावे. मारुत ते हुयो शब्द मृत्यु करै, और दक्षिणभागमें आकाशते हुयो शब्द होय तो विघ्न होय. अथवा अधिक रोग करे || १८९ ॥ दक्षिणेति ॥ जो दक्षिणमें होयकर पार्थिव आये दोनों शब्द उच्चारण करे तो गमन करबेवारेनकूं दुःखको देबेवारो विग्रह होय. जो देहकूं कंपायमान करे तो भय होय ॥ १९० ॥ मारुत इति ॥ जो पिंगल मारुत आकाश इन ते हुये शब्द उच्चारण करे तो अति घोर युद्ध होय. जो वो मस्तकके केशपतन करे तो प्राणीनकूं मरणभंग भय ये करै दोन शब्द होय तो मरण और १९१ ॥ तैजस इति ॥ जो पिंगलके तैजस पवन ये अर्थको नाश ये करे. और पिंगलको दक्षिणभाग में गमन शुभ है. और वामभागमें गमन मरण भयादिक करे ॥ ९९२ ॥ यः सेवितुमिति ॥ जो For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy