SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काकरुते स्वरप्रकरणम् । (३०५) स्यात्कलिः करकरध्वनौ नृणां जायते कणकणध्वनौ ज्वरः।। आव्रजेत्कुलकुलध्वनौ प्रियः सौदनं कटकटध्वनौ दधि ॥ ॥१४४॥ एवंप्रकाराबहवोऽपरेऽपि प्रशांतदीप्ता बलिभोजनानाम् ॥ भवंति शब्दाः खलु तेषु केचिदस्माभिरुक्ताः सुखलक्षणीयाः॥ १४५॥ ॥ टीका ॥ कतिकतीति शब्दोऽशनं कारयेत् खररूक्षभाषिते प्रोषितोऽभ्युपैति शवशवेति शब्दे जाते कश्चित्पंचत्वं प्रामोतीत्यर्थः ॥ १४३ ॥ स्यादिति ॥ करकरध्वनौ जाते सति नृणां कलि: स्यात् कणकणध्वनौ ज्वरः जायते कुलकुलध्वनौ प्रियः आव्रजेत् कटकटध्वनौ सौदनं दधि प्राप्यते ॥ १४४ ॥ एवमिति ॥ बलिभोजनानां काकानामित्यर्थः । अपरेऽपि बहवः प्रशांतदीप्ता शब्दा भवंति तेषु खलु निश्चयेन यत्किंचित्सु. खलक्षणीयं तदस्माभिरुक्तम्॥१४५॥ग्रंथांतरेप्यवेम्॥तद्यथा चिरजीविनोद्वात्रिंशद्भाषा वदति । तद्यथा कौलो कौलो इतिचेद्वदति तदप्युत्करः धान्यराशिः स्यात् । १ । कुंकुंकुमिति जल्पति तदा लामोत्पत्तिः । २ । कोयं कोयं इति चेद्वदति तदा राज्ञो मृत्युमाख्याति । ३ । केयं केयमिति शब्देन भृशं हानिमृत्यू भवेताम् । ४ । कुरलुकुरलु इति शब्देन श्रेयः समाख्याति । ५ । कः कुकुमिति शब्देन शवं दर्शयति ॥ भाषा ॥ भोजन करै और जो कतिकति शब्द बोले तो भोजन करावे जो रूखो शब्दब्रोले वा खुरू खुरु ऐसो बोले तो परदेश गयो घर शीघ्र आवे. और शाशव ऐसो शब्द बोले कोईकी मृत्यु प्राप्त होय ॥ १४३ ॥ स्यादिति ॥ करकर ऐसो बोले तो मनुष्यको कलह होय. और कलकल ध्वनि करै तो ज्वर होय. और कुल कुल शब्द करै तो कोई प्रिय आवे. और कटकट ऐसो बोले तो भातसहित दही प्राप्त होय ॥ १४४ ॥ एवं प्रकारा इति या प्रकार काकनके औरभी बहुतसे प्रशांत और दीप्तशब्द है उनमेंसं हमने निश्चयकर शुभलक्षण जिनके ते कहेहैं ॥ १४५ ॥ जो और ग्रन्थान्तरमें वत्तीसभाषा कही हैं. तिनेंभी या प्रकार हम यहां कहैं हैं जो कोलकौल ऐसी वाणी बोले तो धान्यराशि प्राप्त होय १ जो कुंकुंकुं ये वाणी बोले तो लाभकी प्राप्ति करै २ जो कोयंकोयं ऐसी वाणी बोले तो राजाकी मृत्यु जाननी ३ केयंकेयं या शब्द करके अत्यंत हानि मत्य होय ४ कुरलुकुरलु या शब्द करके कल्याण करे ५ कः कुंकुं या शब्द करके शव जो मुरदा ताकू दर्शन करावे ६ लेनक्लेनं या शब्द करके सुहृज्जनको नाश करैहै ७ कुरुतं २० For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy