SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११७ ४७४ बसंतराजशाकुनसारांशानुक्रमणिका । (२९) विषयाः पत्र पं० श्लो० । विषयाः पत्र पं० श्लो. अध्वगानामभिमुखागमनादिफलं ४७२ १ १६८ | जलप्लावितवृक्षादिषुमूत्रमुस्सृजतः उच्चनीचदेशादवतीर्यवामदक्षिण शुनःफलंयुग्मन गमनेफलम् ४७२ ३ १६९ |विण्मांसादिभिःपूर्णवक्रस्यानः गजाश्वादिकषुस्थलेषुमूत्रयित्वा | फलम् - ४७९ ३ पुरोगमनेफलंयुग्मेन. १७० | पराङ्मुखःश्वाक्षितिखनतितस्य तुष्टयादियुक्तश्चाऽभिमुखागमन फलं फलम् ३ १७२ | नासिकाग्रविज़ंभणास्वादनयोः अन्नादीनमुखेबिभ्रतोवामदक्षिणाव फलं ४८० ३१९६ लोकनेफलं ४७३ ५ १७३ | पुरस्तातविधुतकर्णेशुनिसतिपाथ ४८० ५१९७ श्वावनिविलिख्ययातुर्मुखंपश्यति गृहप्रवेशनफलम् तस्यफलं | गमनेनिवृत्तीचश्वयुद्धादिफलम् ४८० ७ १९८ | शुनःवामदक्षिणगतिफलम् वायातारमाजिध्रतिआनुलोम्यन ४८१ १ १९९ शुनःघुरघुरारवादीनांफलं ४८१ ३ २०० प्रयातितत्फलं १५५ धरित्रीखननादिकानांफलम् ४८१ ५ २०१ कुसुमानिगृहीत्वाधावतःशुनःफलं बापृष्ठेआघ्रायदशनैर्नखैर्वावस्त्रंविश्वापथिकेनसहवामेनगच्छन्तस्य __कर्षतिचेत्तस्यफलं ४८. ७ २०२ फलं धूतांग:पुमःखादन्श्वाऽशुभदः शुनःहरितपत्रादिकमादायया अप्रेवामापृष्ठगतःभषन्श्वातस्यतु:मुखागमनेफलं फलम् . ९२ ३ २०४ उपानहंबिभ्रतस्थानांतरंयातितस्य अप्रेपृष्ठेतथासव्यापसव्यौभवंती फलम् ४७५ ३ १७९ मानौतत्फलम् ४८२ ५२०५ अस्थ्यादिमुखःश्वातस्यफलंचतु. गृहेपादौषिघ्रतितथागंतुमिच्छतः पादौजिघ्रतितत्फलम् ४८२ ४ २०६ अत्यंतकडूयनफलम् पद्भ्याक्षितिखननादिचेष्टादिफलं ४८३ १ २०७ गृहश्चागेहशून्यांकीडांकरोतितस्याः अग्रपादेनो/विदारणादिफलं .४८३ ३ २०८ लांगूलाद्यंगानिचालयतःसंमुखा ४७७ १ यात्रायांवाप्रवेशहर्षसहितारमतेत 'गमनादिफलं ४८३ ५ २.९ स्थानस्थितादीनापुंसांशुनःवामद. फलम् , ४७७ ३ १८६ क्षिणचेष्टाफलं ४८४ १२१० श्वानयुग्मेदक्षिणभागेसहचलना- दियुक्ते तत्फलं वामकेनदक्षिणांगंदक्षिणेनवामांग ४५७ ५ १८७ गवासहकीडनादिकस्यफलं स्पृशतितत्फलं ४८४ ३ २११ ४७७ ७ १८८ उकारऊकारआकारशब्दानांफलं. ४८४ ५ २१२ वामेघूर्णन्पुरतःकुदोऽभिधावन् 'श्चातस्यफलम् । गोधादिपंचकंश्चतुल्यंबिडालादी ४७८ १ १८९ काष्ठादिमुखःचायंवीक्षतेत नाक्षुतफलच · फलम् .. ___ ४७८ ३ १९० वचेष्टितेभोजनप्रकरणम् । प्रस्थातुरमेश्चाकायादिकंपनंको-. . शुनःभोजनलाभालाभचिह्नकथ• तितत्फलम् . ४७८ ५१९१ नम् ४८५. ५ २१४ ४७४ ७१७७ भिःश्लोकः ४८५ १२१३ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy