SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसंतराजशाकुनसारांशानुक्रमणिका। केन विषयाः पत्र पं० श्वो० विषयाः पत्र पं० श्लो. खहस्तकंडूयमानः ब्रह्मदेशेमधु मूत्रंविधायाऽभिमुखागतस्यशुनः : रारवा श्वातत्फलम् ४५८ ७.५२२ / फलं ४६६ ५ १४० गृहेभाकाशादीनांविलोकनफलं ४५९ १ १२३ | मनोज्ञेस्थानेमूत्रादिफलं ४६६ ५ १४९ पृथिव्याःकमपिप्रदेशमूर्धास्पृशन्न- .. । इतिश्वचेष्टितेलाभप्रकरणम् वलोकतैतत्फलं ४५९ ३ १२४ | सायंकालादिसमयेसूर्याभिमुखस्य 'अर्थश्वचेष्टितमरणजीवितप्रकरणम् । दिग्यशाच्छुनःफलंचतुर्भिःश्लोकैः ४५० ५।५ १२५ | रोगिणोमरणजीवनविलोकनेकपिसूर्यसंमुखऊर्ध्वमाननंकृत्वासायं लस्यचेष्टितं ४६७ , १५० प्रातः रुवतः शुनः फलम् ४६१ १ १२९ शुनःहस्त तलस्याऽऽध्राणाऽऽस्वादन शुनः राज्यादिरोदनफलं ४६१ ३ १३० फलम् ४६७ ५.१५१ प्राममध्ये एकत्रमिलित्वाकूररवं. कर्णनेत्रयुमिनर्तननासिकालेहन- .. कुर्वतांफलं ४६१ ५ १३१ योःफलं ४६७ ५ १५२ ताज्यमानाइवखेखेइतिरवेणमंडली पुन:पुनरूरुजठरावलेहनस्यफलम् ४६८ १ १५३ सहिताःप्रधावंतितस्यफलं ४६१ ७ १३२ / दक्षिणप्रदेशेनवक्रीभूयपृष्ठकंतिदूगृहादिस्थानेभूमिखननफलं ४६२ रीकरणेफलम् । ४६८ ३ १५४ द्वारिशिरःकृत्वाशुनःरुदनेफलं. ४६२ ३ १३४ | पुच्छोरसोर्लेहनफलम् ४६८ ५ १५५ शुन्याभंगानाआघ्राणेफलंयुग्मश्लो | प्रश्नसमयेआलस्ययुक्तशयनफलम् ४६० ७ १५६ ५।१ १३५ कौविधूयगात्रसंकोचनखापन वृक्षमंचादिषुभषणेशुन:फलंत्रि __ फलम् भिःश्लोकैः ३।११३ | संकोचनयुक्तशयनफलम् ४६९ ३ १५० लिप्तपूरिचतुष्करममाणस्यशु निष्कारणप्रपलायनादियुक्तगृहप्र'नाफलम् । ४६४ ३ १४० वेशस्तत्फलं ४६९ ५ १५९ एकनलोचनेनरोदितिगोभिःसमं दिनेदिनेमास्करसंमुखभषणफलं ४६९ ८ १६० क्रीडतितस्यफलं ४६४ ५ १४१ रोगिणःप्रश्नेशुनश्वष्टाफलम् ४७. १ १६१ भज्ञानप्रकरणम् । रोगिणः औषधादिसमयेशुनातारा गतिःशुभा ४७० ३ १६२ श्वघोष्टितेलाभप्रकरणम् । इतिश्वचेष्टितेजीवितमरणप्रकरणम् । मानविचेष्टितेनलाभस्यकथनं ४६५ १ १४२ / अथयात्राप्रकरणम् । हरिद्रामिषगरिकाद्यैःपर्णाननस्यत- शुनःशकुनै:यानासुशुभाशुभ था पुष्पादिदृष्ट फलम् ४६५ ३ १४३ ज्ञानम् ४७० ७१६३ नवीनपत्रैःक्रीडनवृक्षमूलेईक्षमाणा यात्रायांप्रवेशेदक्षिणवामगतिःश्वा दिफलं ४६५ ५ १४४ तत्फलम् ४७१ १ १६४ दक्षिणेनपादेनशिर कंडूयन गमनेप्रवेशेशुन्यागतिःशुनःवैपरीस्यफलं ..... ४६५ : ७ १४५. त्येनप्रशस्तामता ... ४५१ ३ १६५ फलंगृहीत्वागृहप्रवेशेफलं ४ ६६ १ १४६ / मुखेमवस्त्रादिगृहीत्वापुरःप्रधावतः दक्षिणवामचरणाभ्यांदक्षिणचेष्टि-... | फलं तफलम् ४६६ ३.१४७ | यान्चायांवामदक्षिणप्रतिफलम् ४७१ ७.१६५. For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy