SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८०) वसंतराजशाकुने-द्वादशो वर्गः। शांतस्वरः शांतककुष्प्रदेशे तिष्ठन्प्रदीप्तां ककुभं च पश्यन्।। ददात्यभीष्टं फलमल्पमेव दीप्तामपश्यंस्तु तदेव पूर्णम्॥५॥ आकारचेष्टारवभावविज्ञा दग्धादिकाष्टादि तयोः प्रमाणे ॥ सदाभियुक्ताश्च निरूपयंति विदति ते काकरुतं मनुष्याः५२ इति वसंतराजशाकुने काकरुते दिक्प्रकरणं प्रथमम् ॥ १॥ वर्पकालमधिकृत्य किंचन प्रोच्यते बलिभुजोऽधुना क्रमात्॥ आलयांडकविचारसुंदरं शाकुनं सकलशाकुनोत्तमम्॥५३॥ वैशाखमासे निरुपद्रवेषु द्रुमेषु काकस्य शुभाय नीडम्॥निद्येषु शुष्केषु सकंटकेषु वृक्षेषु दुर्भिक्षभयाय हेतुः ॥ ५४॥ ॥टीका ॥ दिगीक्षणेन रूक्षारवः अल्पमनिष्टं कथयति ॥ ५० ॥ शांत इति ॥ शांतककुप्पदेशे तिष्ठन् शांतस्वरः प्रदीप्तां ककुभं च पश्यन्त्र भीष्टं फलमल्पमेव ददाति दीप्तामपश्यन्पुनः तदेव पूर्ण फलं ददाति ॥ ५१ ॥ आकारेति ॥ तेऽभियुक्ताः पंडिता आकारचेष्टारवभावविज्ञाः दग्धादिकाष्ठादि यद्वर्त्तते तयोः प्रमाणे निरूपयंति ते मनुष्याः काकरतं विन्दति ॥५२॥ इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंत रानटीकायां काकरुते दिक्चक्रप्रकरणं प्रथमम् ॥ १॥ वर्षकालमिति ॥ वर्षाकालमधिकृत्य अधुना बलिभुजः क्रमात् आलयांडकविचारसुंदरं शाकुनं सकलशाकुनोत्तमं प्रोच्यते ॥ ५३ ॥ वैशाख इति ॥ वैशा ॥ भाषा ॥ रूखोशब्दबोलै तो अल्प अनिष्ट फल कहै ॥ ५० ॥ शांतस्वर इति ॥ शांतदिशामें बैठो होय शांतस्वर बोलतो होय. और दीप्तदिशामें देखतो होय, तो अभीष्ट फल अल्पही देवे. जो दीप्त दिशामें नहीं देखतो होय तो फिर वोही पूर्ण फल देव ।। ५१ ॥ आकारइति ॥ जे आकार चेष्टा शब्द भाव इनकू जाने और दग्धादि दिशादिकनके प्रमाणमों निरूपण करें योग्य होय ते मनुष्य काकके शब्दकू जाने हैं ॥ १२ ॥ ' इति श्रीवसंतराजभाषाटीकायां काकरते दिक्प्रकरणं प्रथमम् ॥ १ ॥ वर्षकालमिति ॥ वर्षाकालकू अधिकार करके अब काकको स्थान अंडाके विचारतूं सुंदर सबशकुननमें उत्तम शकुन कहैहैं ॥ ५३ ॥ वैशाखेति ॥ वैशाखके महीनामें उपद्र For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy