SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६८ ) वसंतराजशाकुने - द्वादशी वर्गः । प्रश्नं कृतं जल्पति सार्ववर्ण सदा समस्तं विहगोंत्यजातिः ॥ सद्यस्त्रिसप्ताहदशाहपक्षैः पंचापि काकाः फलदाः क्रमेण ॥ ८ ॥ शांते च दीप्ते च सदा विहंगः शुभप्रदो दीप्तपराङ्मुखः सन् ॥ न क्वापि रौद्रो रटितः प्रशस्तः सर्वत्र शस्तो मधुरस्वरश्च ॥ ॥ ९ ॥ दीप्तां स्थितो यः परुषस्वरेण विरौति दीप्ताभिमुखः स कार्यम् ॥ निष्पाद्य निर्णाशयते निशायां दीप्तोन्मुखः शांतरवोऽपि सिद्धयै ॥ १० ॥ शांते प्रदीप्ताभिमुखोऽभिधाय शब्दं प्रविश्याथ पुनः प्रदीते ॥ यो रौति काको मधुरस्वरेण कृत्वा विरुद्धं विदधाति सिद्धम् ॥ ११ ॥ ॥ टीका ॥ आख्याति वलिदानलोभाच्छूद्रः त्रवीति ॥ ७ ॥ प्रश्नमिति ॥ विहगोंत्यजातिः सार्ववर्ण सर्वसंवंधिप्रश्नं कृतं समस्त जल्पति सद्यस्त्रिसप्ताहदशाहपक्षैः क्रमेण पंचापि काका: फलदा भवंति तत्र विप्रः सद्यतत्कालं ददाति क्षत्रियः त्रिभिर्दिनैः वैश्यः सप्तभिर्दिनैः शूद्रः दशदिनैरंत्यजातिः पक्षेण फलप्रदो भवतीत्यर्थः ॥ ८ ॥ शांते चेति ॥ दीप्तः पराङ्मुख इति दीप्तदिशिस्य मुखं नास्तीत्यर्थः । शांते च दीप्ते च स्थितो विहंगः सदा शुभदो भवति तथा रौद्रः रटितः कापि न प्रशस्तः मधुरस्तु सर्वत्र शस्तः ॥ ९ ॥ दीप्तामिति ॥ यः दीप्तां स्थितः दीप्ताभिमुखः परुषस्वरेण विरौति स कार्य निस्पाद्य निर्णाशयते निशायां दीप्तोन्मुखः शांतरवोऽपि सिद्ध्यै स्यात् ॥ १० ॥ शांत इति ॥ शांत स्थितः ॥ भाषा ॥ || प्रश्नमिति ॥ अंत्यजाती पक्षी सर्वसंबंधी प्रश्न कियोहुयो सर्व कहे हैं. त्रिप्रकाक तो तत्काल फल देवेंहै और क्षत्रिय तीनदिनकरके फल देवेहैं. वैश्यजाति सात दिनमें फल देवे है. और शूद्रजातिकाक दशदिनमें फल देवे और अत्यजाति काक पश्चभर में फल देवे हैं. ॥ ८ ॥ शतिति ॥ दीप्तदिशा में जाको मुख न होय और शांत दिशामें वा दीप्तदिशा में स्थित काक सदा शुभकं देव है. तैसेही रौद्र शब्दयाको कदापि शुभ नहीं देवे और मधुरशब्द सर्वत्र शुभ करे है || ९ || दीप्त इति ॥ जो काक दीप्त दिशा माऊं मुख कर दीप्तदिशा में स्थित होय कठोर शब्द करे वो कार्यकूं बनायकर फिर नाश करें, और जो रात्रिमें दीप्तदिशामा ऊँ मुखकर शांत शब्द करें तो सिद्धि करै ॥ १० ॥ शांत इति ॥ शांतदि For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy