SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३२) वसंतराजशाकुने-अष्टमो वर्गः। . योमुनार्चयति मंत्रवरेण श्रद्धया परमया कुसुमायैः ॥ पक्षिणः प्रमुदिताः किल पुंसस्तस्य सत्यशकुनानि वदन्ति ॥३॥ काष्टासु सर्वास्वपि दर्शनेन हंसस्य शब्देन च सर्वसिद्धिः ॥ नामानि हंसस्य शृणोति यस्तु प्रयांति नाशं दुरितानि तस्य ॥४॥ चौरैः समं दर्शनमायशब्दे निधि द्वितीये च भयं तृतीये ॥ युद्ध चतुर्थे नृपतिप्रसादः स्यात्पंचमे हंसवे नराणाम् ॥५॥ ॥ टीका॥ ममोपरि प्रसादः क्रियताम्॥२॥ य इति।यः पुमान् अमुना मंत्रवरेण पक्षिणःपरमया श्रद्धया कुसुमाद्यैरर्चयति पुनःप्रमुदिताःमक्षिणातस्य पुंसःसत्यशकुनानि वदंति३ तत्र द्विपदेषु हंसानांतावन्मुख्यत्वेन प्रथमम्हंसानाम् शकुनं प्रदर्शयन्नाह तत्र हंसानां चत्वारो भेदाः चंचुचरणैरतिलोहितः राजहंसाः तैर्मलिनैःमल्लिकाख्यः सितेतरैस्तैः धार्तराष्ट्राः अतिधूसरैः पक्षः कादंबा शकुनेषु सर्वेषां समफलत्वेन सामान्येन प्रदर्शनं काष्ठास्विति सर्वास्वपि काष्ठासु हंसस्य दर्शनेन सर्वसिद्धिः स्यात् यः हंसस्य नामानि शृणोति तस्य दुरितानि नाशं प्रयोति अत्र दुरितशब्देन विनो गृह्यते नत्वघम्।। ॥ ४ ॥ चौरौरति ॥ हंसस्य आधशब्दे नराणां चौरैः समं दर्शनं भवति द्वितीयशब्दे निधिप्राप्तिः तृतीये शब्दे भयं चतुर्थे युद्ध पंचमे नृपतेःप्रसादः अत्रायं भावार्थः ॥ भाषा ॥ ॥ य इति ॥ जो पुरुष या मंत्र करके पक्षीनकू परमश्रद्धाकर पुष्पादिकन करके अर्चन करें फिर प्रसन्न हुये पक्षी ता पुरुषः सत्य शकुन कहैहैं ॥ ३ ॥ द्विपदपक्षीनमें हस मुख्यहै यातें प्रथम हंसनको शकुन कहैं हैं तामें हसनके चार भेद हैं ॥ लाल चोंच और लाल पांव जिनके ते तो राजहंस, और मैले मैले होंय उनकी मल्लिका संज्ञा है और श्वेतवर्णते इतर वर्ण जिनको वे धार्तराष्ट्र संज्ञा हैं और अति धूसर पंख जिनके उनकी कादंब संज्ञा है ये चारों प्रकारके हंस शकुननमें संपूर्णन] समान फल देवें हैं सो समानफल कहैं हैं काष्ठास्विति ।। संपूर्ण दिशानमें हंसके दर्शनकरके सर्वसिद्धि होयहै जो हंसके नाम श्रवण करै हैं उनके विघ्न नाशकू प्राप्त होंय हैं ॥ ४ ॥ चौरैरिति ॥ हंसके प्रथम शब्दमें मनुध्यनकू चौरदर्शन होय और द्वितीय शब्दमें निधिप्राप्ति होय, और तृतीय शब्दमें भयहोय और चतुर्थमें युद्ध होय और पंचममें रानाको अनुग्रह और विचार For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy