SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरते हंसादिकप्रकरणम्। (२३१ ) तृतीयप्रहरे शांता लाभं कुर्यात्कुमारिका ॥ प्रदीप्तार्थपरिभ्रंशं ब्रह्मस्थाने समाश्रिता ॥ ३८ ॥ चतुर्थप्रहरे शांता चौरेभ्यः कुरुते भयम् ॥ दीप्ता राजभयं कुर्यात्पोदकी ब्रह्मसंस्थिता ॥ ३९ ॥ इति पोदकीरुते भूपालमततथ्यादिक्प्रकरणम् ॥ ... उदीरयामो द्विपदेष्विदानी विहंगमाना शकुनानि सम्यक् ॥ प्रवर्तते यान्यधिगम्य लोकः कार्येष्वसंदिग्धमनाः सदैव ॥ ॥१॥ जाताः स्थ यस्माद्विनतासुतस्य कुले ततः पत्ररथा भवंतः ॥ दिव्यप्रभावा हृदयोप्सितज्ञा नमोस्तु वो मे क्रियतां प्रसादः॥२॥ ॥टीका ।। वति च पुनः प्रदीप्ता विनाशाय जायते ॥ ३७ ॥ तृतीयेति॥तृतीयप्रहरे ब्रह्मस्था ने आकाशे समाश्रिता शांता कुमारिका लाभं कुर्यात् प्रदीप्ता स्यात्तदा अर्थपरिभ्रंशं करोति ॥३८॥ चतुर्थेति ॥ चतुर्थप्रहरे ब्रह्मसंस्थिता आकाशे स्थिता पोदकी शांता चेत्तदा चौरेभ्यः भयं कुरुते दीप्ता सती राजभयं कुर्यात् ॥ ३९ ॥ इति पोदकीरुते भूपालमततथ्यादिप्रकरणम् ॥ उदीरयामेति ॥ इदानी द्विपदेषु विहंगमानां शाकुनानि सम्यक् उदीरयामः लोकः यानि शकुनानि अधिगम्य दैव कार्येषु असंदिग्धमना प्रवर्तते॥१॥जाताःस्थेति ॥ यूयं विनतासुतस्य कुले जाता:स्थ ततोभवंतः पत्ररथाः दिव्यप्रभावा हृदयेप्सितज्ञाःअतः वः युष्माकंनमः अस्तु मे ॥भाषा॥ जाननी ॥ ३७॥ तृतीयेति ।। तृतीय प्रहरमें आकाशमें स्थित कुमारी शांता होय तो लाभ कर प्रदीप्ता होय तो कार्यमें नाश करै ॥ ३८ ॥ चतुर्थेति ॥ चौथेप्रहरमें आकाशमें स्थितपोदकी शांता होय तो चौरनते भय करै और दप्तिा होय तो राजभयकरे ॥ ३९ ॥ ॥ इति भूपालमततथ्यादिप्रकरणम् ॥ ॥ उदीरयामेति ॥ अब द्विपदनमें विहंगमनके शकुन कहैं हैं. ये मनुष्य जिन शकुनकू जानकरके सदा कार्यनमें निःसंदेह मन प्रवर्त्त होय ॥ १ ॥ जाताः स्थेति ॥ तुम विनताके बेटा गरुडके कुलमें प्रगट हुये हो, ताते तुम पक्षी हो दिव्यप्रभाव जिनके ऐसे और हृदयमें कछुक ज्ञानवान् और तुमकू नमस्कार हो, मेरे ऊपर अनुग्रह करो ॥२॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy