________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते धान्यनिष्पत्तिप्रकरणम् । (२०५) प्रासादशैलद्रुमकोटरेषु तुंगेषु चान्येषु विधाय नीडम् ॥ प्रसूयते यद्यसमैरपत्यैः श्यामा तदंभो भवति प्रभूतम् ॥ ॥३४८ ॥ इति वृष्टिप्रकरणम् ॥१६॥ आख्यास्यामो धान्यनिष्पत्तिहेतोर्यबाहक्षं प्रोक्तमायेनिमित्तम् ॥ ज्ञाते तस्मिब्रह्मपुत्रीरुतेऽस्मिन्कर्तुं शक्यः केन कस्योपकारः ॥३४९॥ धान्यानाहुः केचिदष्टादशास्मिस्तेषां मध्यायस्य यावंति संति ॥ तावद्भेदाः कुड्यरेखादिभिर्यस्तिस्रोऽप्युर्व्यस्तेन सम्यग्विधेयाः॥३५०॥
॥टीका ॥ प्रासादेति ।। प्रासादशैलट्ठमकोटरेष्विति प्रासादो देवभूपानां गृहं शैलः पर्वतः द्रुमकोटराणि प्रसिद्धानि एषु अन्येष्वपि च तुंगेषु नीडं विधाय यदि श्यामाअसमैः अपत्यैः प्रसूयते तदा प्रभूतमंभः स्यात् ।। ३४८ ।।
इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां
वसंतराजदीकायां पोदकीरुते वृष्टिप्रकरणम् ॥ १६ ॥
आख्यास्याम इति ॥ ब्रह्मपुत्रीरुते धान्यनिष्पत्ति हेतोराद्यैः मुनिभिः यादृशं निमित्तं प्रोक्तं तादृग्वयं आख्यास्यामः । तस्मिज्ञाते सति कैः कस्योपकारः कर्तुं न शक्यःनेतिशेषः॥३४९॥धान्यानीति॥अस्मिल्लोके केचिदष्टादश धान्यान्याहुः तानि
॥ भाषा॥ लगें तब ताई मेघ नहीं वर्षे ॥ ३४७ ॥ प्रासादेति ॥ देवमंदिर, राजनको घर पर्वत, वृक्षकी कोटरा इनमें औरभी ऊंचे स्थान तिनमें अपनो घर करके पोदकी जो विषमपुत्र प्रकट करै तो बहुत जल व ॥ ३४८ ।।
इति श्रीजटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजभाषाटी
कायां पोदकीरुते वृष्टिप्रकरणं षोडशम् ॥ १६ ॥
आख्यास्याम इति ॥ ब्रह्मपुत्रीके शब्दमें धान्यकी सिद्धिके कारण आद्यमुनिनने जैसो निमित्त कह्योहै तैसोही हम कहैहैं. ताकू जाननेसे सबको उपकार करबे योग्य होय है ॥ ॥ ३४९ ॥धान्यानीति ।। या लोकमें कोई अठोर धान्य कहैं हैं. कौनसे हे सो कहैं हैं
For Private And Personal Use Only