SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरते वृष्टिप्रकरणम् । (२०१) कृत्वापसव्यं ध्वनितं कुमारी भूत्वोडता तिष्ठति दीप्तमाता ।। झपस्य यस्याभ्युपगम्य भागसप्रावृडंशोरहितोजलेन ३३२ श्यामा विशुष्कं यदि वा विशीर्ण वृक्षंसमारोहति दक्षिणेऽपि॥ आसाद्य यामृक्षभुवं भवंति तत्रस्थितेऽर्के विरलाः पयोदाः॥ ॥३३३॥ वामतो रटति याति दक्षिणं पोदकी तदनु यावतः करान् ॥उन्नतं श्रयति पादपादिकं तावतः पतति वारि वासरान्॥३३४॥ यावत्संख्यान्वामतोवारिशब्दान्कृत्वा श्यामा दक्षिणं याति शांता ॥ तावत्संख्यान्वासरान्वारिवाहो नौसंचार्या भूतधात्री करोति ॥ ३३५ ॥ ॥ टीका ॥ वासरत्रयेण सर्वा वृष्टि निश्चितार्थी कुर्वीत ॥ ३३१ ॥ कृत्वेति ॥ अपसव्यं ध्वनितं कृत्वा उद्धृता भूत्वा यस्य ऋक्षस्य देशम् अभ्युपगम्य दीप्तभागे तिष्ठति स प्रावृडंशो जलेन रहितो भवति ॥ ३३२ ॥ श्यामेति ॥ यामृक्षभुव मासाद्य श्यामा विशुष्क यदि वा विशीर्ण वृक्षं समारोहति तत्रस्थिते विरलाः पयोदाः भवंति ॥ ३३३ ॥ वाम इति ॥ यदि पोदकी वामतो रटति दक्षिणं याति तदनु यावतः करान् गत्वा उन्नतं पादपादिकं श्रयति तावतः वासरान् वारि पतति॥३३४॥ यावदिति॥ पोदकी वामतो यावत्संख्यावारिशब्दान्कृत्वा दक्षिणं याति शांतेति शांतस्थान स्थितेत्यर्थः । तावत्संख्यान्वासरावारिवाहो मेघः नौसंचार्या नावा तरीतं योग्यां भूतधात्रीमिति भूताः प्राणिनः तेषां धात्री निवसनस्थानं विधत्ते करोति ।। ३३५ ॥ ॥ भाषा॥ कृत्वेति ॥ जेमने मांऊ शब्द करके उद्धृता होय जा नक्षत्रके देशमें सन्मुख आयकर दीप्तमार्गमें स्थित होय वो वर्षाऋतुको अंश जलकरके रहित होय ।। ३३२ ॥ श्यामेति ॥ जो श्यामा जा नक्षत्रकी दाक्षिणपृथ्वीमें आयकरके सूखेवृक्षपै चढजाय तो ता नक्षत्रमें स्थित सूर्य होय तब मेघ जलके वर्षायबेवारे विरलेही होंय हैं ॥ ३३३ ॥ वाम इति ॥ जो पो. दकी बामगिमें शब्दकरै दक्षिणमें चली जाय ता पीछे जितने नक्षत्रपर्यन्त ऊंचे वृक्षादिकनौ चढजाय तितने दिवस पर्यंत जलवर्षे ॥ ३३४ ॥ यावदिति ॥ पोदकी बामभागते जितने संख्या वारिंशध्द करके दक्षिणभागमें जाय शांतस्थानमें स्थित होय तो For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy