SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०० ) वसंतराजशाकुने- सप्तमो वर्गः । आद्यस्त्रिधा tear द्वितीयस्ततस्तृतीयश्च चतुर्विभागः ॥ एवं त्रयस्तोरणभूमिभागा रेखादिभेदैर्दशधा विधेयाः ३२८ ॥ आर्द्रादिकं स्वात्यवसानमेतन्नक्षत्रवृंदे दशकं यदस्ति ॥ तत्सन्निवेश्यं दशसु क्रमेण विपश्चिता तोरणभूदलेषु ॥ ॥ ३२९ ॥ मध्यादेषामत्र भानां दशानां किंधिष्ण्यस्थे भास्करे वर्षणं स्यात् ॥ एवं पृष्टे यत्र नक्षत्रभागे तारा गच्छेत्तद्गते बु पातः॥ ३३० ॥ श्यामा वामा याति नक्षत्रभागे यस्मिन्न स्याद्रर्षणं तद्वते ॥ सर्वा वृष्टिं निश्चितार्थी विपश्चित्कुर्वीतैवं वासराणां त्रयेण ॥ ३३१ ॥ ॥ टीका ॥ अस्मिन् श्यामारुते विमर्शः क्रियते मयेति शेषः ॥ ३२७ ॥ आद्य इति ॥ आद्यः प्रथमः तोरणभूविभागः त्रिधा कार्यः द्वितीयस्त्रिधैव तृतीयश्चतुर्विभागः कार्यः एवममुना प्रकारेण त्रयस्तोरणभूमिभागाः रेखादिभेदैः दशधा विधेयाः ॥ ३२८ ॥ आर्द्रादिकमिति ॥ यन्नक्षत्रवृंदे आर्द्रादिकं स्वात्यवसानं नक्षत्रदशकं यदस्ति तत्कमेण दशसु तोरणभूदलेषु विपश्चिता संवेश्यम् ॥ ३२९ ॥ मध्यादिति ॥ अथ एषां भानां दशानां मध्यात्किधिष्ण्यस्थे भास्करे वर्ष स्यादिति पृष्टे यत्र नक्षत्रभागे तारा गच्छेत् तद्गते अम्बुपातः स्यात् ॥ ३३० ॥ श्यामेति ॥ यस्मिन्नक्षत्रभागे श्यामा वामा याति के वर्षणं न स्यात् । एवं पूर्वोक्तप्रकारेण विपश्चित्पंडितः ॥ भाषा ॥ रुतमें करें हैं || ३२७ ॥ आद्य इति ॥ पहले तोरणकी पृथ्वीके तीन विभाग करने दूसरो तीसरो चौथो ये तीनों विभाग करके इनकूं फिर रेखादिक करके दशदल करने ॥ ३२८ आर्द्रादिकमिति । सत्ताईस नक्षत्र में आर्द्रा नक्षत्रते लेकर स्वाती नक्षत्र तक नक्षत्र हैं. इन दश नक्षत्रनकूं तोरणकी पृथ्वीके दशदलनमें क्रम करके स्थापन करे || ३२९ ॥ मध्यादिति ॥ इन दश नक्षत्रनके मध्यमेंसूं कौन नक्षत्र सूर्य स्थित होयँ तब वर्षा करें, ऐसो प्रश्न करे, तत्र जा नक्षत्रभागमें श्यामा तारा होय ता नक्षत्र सूर्य आयें तब वर्षा होय ॥ ३३० ॥ श्यामेति ॥ जा नक्षत्रभागमें श्यामा वामा होय वा नक्षत्र सूर्य आयें तब वर्षा न करें. और पूर्व प्रकारके विवेकी तीन दिन ताई सर्ववृष्टि निश्चय करें ऐसो कहैं हैं ।। ३३१ ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy