SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८०) वसंतराजशाकुने-सप्तमो वर्गः। यत्प्रीतिदानादि निजैः परैर्वा खगी खगो वा कुरुते प्रयत्नात् ॥ तत्पीतिदानादि निजैः परैर्वा समं विधत्ते दयिता पति॥ १५४ ॥धनुर्धरी चेद्बहुभिर्विहंगैरावेष्टयते स्वैः परजातिभिर्वा ॥ तत्कन्यका स्वैः परजातिभिर्वा व्यूढा सती काम्यत इत्युशन्ति ॥१५॥ पोदकीमिथुनमैथुनक्षणे वाम तो भवति कन्यका सती ॥ तादृशं तु यदि दक्षिणे तदा निश्चयेन कुलटा भवत्यसौ ॥ १५६॥ तारा जित्वा भगवत्यकस्मा-. दधिष्ठिता पादपवृन्दकं चेत् ॥राज्ञी भवेत्सा परिणीयते या भवेन्नृपत्वं द्वितये द्वयस्य ॥ १९७॥ ॥ टीका ॥ ददाति ॥ २५३ ॥ यदिति ॥ यत्तीतिदानादि निजैः परैः वा खगः खगी वा प्रयत्नात् कुरुते । तत्प्रीतिदानादि निजैः परैर्वा समः दयिता पतिर्वा कुरुते ॥२५॥ धनुधरीति ॥ चेद्धनुर्धरी स्वैः परजातिभिः बहुभिर्भावहंगैरावेष्टयते तदा कन्यका व्यूढा सती स्वैः परैर्वी काम्यत इति उशंति कथयति । वृद्धा इति शेषः ॥२५५॥ पोदकीति ॥ पोदकीमिथुनमैथुनेक्षणे पोदकीमिथुनस्य मैथनं संभोगः तस्य ईक्षणं दर्शनं तस्मिन्समये यदि पोदकी वामतो भवति तदा कन्यका सती भवति यदि दक्षिणे भवति तदा असौ स्त्री कुलटा भवति ॥ २५६ ॥ तारेति ॥ यदि भगवती तारा जित्वा अकस्मात्पादपवृंदकमधिष्ठिता भवति तदा या परिणीयते सा राज्ञी ॥ भाषा॥ देह्यो होय तो पुरुष स्त्री धन देवै ॥ २५३ ॥ यदीति ॥ पक्षी का पक्षिणी प्रयत्नतें प्रीति दानादिक निज अपनेनकरके या परायनकरके करें तो पुरुष वा स्त्री येभी दोनों निज अपनेनकर वा परायेनकरके प्रीतिदानादिक समान धारन करें ।। २५४ ॥ धनुर्धरीति ॥ जो धनुर्धरी अपनी जातिके वा परजातिके पक्षीनकरके आवेष्टन होय रही हो तो कन्या वि. वहहुये पीछे अपनेन करके परायेनकरके चाहना करबेमें आवे ॥ २५५ ॥ पोदकीति ॥ स्त्रीसूं संभोग करबेको शकुन देखती समयमें जो पोदकी वामभागमें होय तो कन्या सतीशील होय. जो दक्षिणभागमें होय तो बो स्त्री कुलटा होय ॥ २५६ ॥ तारेति ॥ जो श्यामा तारा होय करके अकस्मात् वृक्षनके समूह पै जायबैठे तो जाको व्याह हुयो है सो राणी होय वाके For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy