SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७८ ) वसंतराजशाकुने- सप्तमो वर्गः । यत्तत्र किंचिच्चरितं विधत्तः खगौ भवेत्तनृपयोरवश्यम् ।। सुबुद्धिनेत्यादिकमूहनीयं नातार्किकः शाकुन संविदर्हः ॥२४७॥ युग्मम् ॥ अश्वमेषकुकलासलावका द्वंद्वयुद्धकुशला यतः सदा ॥ तत्कृतेऽपि विहगद्वयं ततः पूर्ववच्छकुनविद्विभावयेत्॥२४८॥ इति पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमम् ॥ १० ॥ गृही समस्ताश्रमिणां वरिष्ठश्चारित्रवत्या स भवेद्युवत्या ॥ तस्या विवाहाय पतेः परीक्षामाचक्ष्महे पांडविकारुतेऽस्मिन् ॥ २४९॥ ॥ टीका ॥ यत्तत्रेति ॥ खगौ यदत्र चरितं विधत्तः तन्नृपयोरवश्यं भवेत् । सुबुद्धिनेत्यादिकमूहनीयम् । यतः शाकुन संविदः अतार्किको न भवेत् ॥ २४७ ॥ अश्वेति ॥ तत्कृतेभंगादिज्ञानार्थं पूर्ववद्विहगद्वयं शकुनवित् विभावयेत् । यतः अश्वमेषकुकलालावकाः सदा द्वंद्वयुद्धकुशलाः स्युः ॥ २४८ ॥ इति श्रीशत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्याय श्रीभानुचंद्रगणिभिविरचितायां वसंतराजटीकायां पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमम् ॥ १० ॥ गृहीति ॥ समस्ताश्रमिणां ब्रह्मचारिवानप्रस्थ भिक्षूणां मध्ये वरिष्ठः गृही स्यात् । तेषां तदधीनत्वात् स चारित्रवत्या युवत्या भवेत् । अस्मिन्पांडविकारते तस्या वि ॥ भाषा ॥ आदिले के जो भेद तिनै पूछै ॥ २४६ ॥ यत्तत्रेति ॥ दोनों पक्षी जो कछू आचरण करें सो दोनों राजानकूं अवश्य होय बुद्धिमान पुरुषकरके विचार करनो योग्य हैं. शाकुनबेतान में योग्य होय सो तर्क ना करें ॥ २४७ ॥ अश्वेति ॥ नाम तित्तर ये द्वंद्वयुद्ध में कुशल होंय हैं. सो भंगादि ज्ञानके लिये पूर्व कहे जो युग्मपक्षी उनकी सी नाई शकुनवेत्ता इन चारोंनको विचार करनो योग्य है ॥ २४८ ॥ अश्व मेष कृकलास लावक इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायांवसंतराजभाषाटीकायां पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमं समाप्तम् ॥ १० ॥ गृहीति ॥ ब्रह्मचारी, गृहस्थ, वानप्रस्थ, संन्यासी इनमें गृहस्थी श्रेष्ठ है. जो शुभ आचरणधर्म र्ते ऐसी स्त्रीकरके युक्त होय तब वो उत्तम है. यातें या पोदकीके शब्द में स्त्रीके For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy