SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७०) वसंतराजशाकुने-सप्तमो वर्गः। राज्ञो राज्यं कुर्वतः कृष्णिकाया एताश्चेष्टाः सौख्यदा दुःख दास्तु।। स्युर्व्यत्यासान्मिश्रभावात्तु तासां मिश्रीभूते सौ ख्यदुःखे भवेताम् ॥ २१८ ॥ श्यामानुलोमा यदि तोरणांते वामा च तारा न तथा निवृत्ती ॥ ददाति राज्यं सुचिरं तदानीं युद्धान्वितं सापि च युध्यमाना ॥ ॥२१९ ॥ वामा न तारा न च तोरणांते निवृत्तिकाले यदि चोद्धृता तत् ॥ स्याद्राज्यमन्यावनिपालमौलिमालारजोभूषितपादपीठम् ॥ २२० ॥ ॥ टीका॥ दिक्चेष्टास्थितिभिः शांतं तदा इह लोके तदाज्यं स्थिरं भवति ॥२१७॥ राज्ञो राज्यमिति ॥ राज्यं कुर्वतः राज्ञः एताः श्रेष्ठाः चेष्टाः सौख्यदाः स्युः । तु पुनः आसां व्यत्यासादुःखदाः स्युः। तथा तासां मिश्रभावात्तु मिश्रीभूते सौख्यदुःखे भवे. ताम् ॥ २१८ ॥ श्यामेति ॥ यदि तोरणांते अनुलोमा तारा भवति तथा निवृत्ती वामा न तारा तदानीं राज्यं सुचिरं भवति । अपि च सा युध्यमाना चेद्युद्धान्वितं राज्यं यच्छति ॥ २१९ ॥ वामेति ॥ तोरणांते तोरणसंबंधिनी वामा न च तारापिन तथा निवृत्तिकाले चेदुद्धता स्यात्तदा राज्यं भवेत् । कीदृग् अन्यावनिपालमौलिमालारजोभ्यर्चितपादपीठमिति अन्येवनिपालाः राजानः तेषां मौलयः शिरांसि तेषां मालाः स्वनः तासां रजांसि परागाः तैरभ्यर्चितं पूजितं पादपीटं यत्र ॥ भाषा॥ होय तो या राजाको राज्य चिरकाल ताई स्थिर होय ॥ २१७ ॥ राज्ञी राज्यामिति ।। राज्यकरबेवाले राजाकं ये कही हुई चेष्टा मुखकी देबेवाली है इनते विपरीत चेष्टा होय तो दुःखकी देबेवाली. होय और जो ये चेष्टा मिलवां होय तो सखदुःख दोनों होय ॥ ॥ २१८ ।। श्यामति ॥ जो तोरणके अंतमें अनुलोमा तारा होय और तहांसू निवृत्त होती समय. वामा भी न होय और ताराभी न होय तो चिरकालपर्यंत राज्य होय. और जो पोदकी युद्ध करती दीखै तो युद्धसहितराज्यदेवै ॥ २१९ ॥ वामेति । तोरणांतमें वामा भी ने होय और तारा भी न होय और निवृत्तिकालमें जो उद्धृता तारा होय तो पृथ्वीपति राज For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy