SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३८ ) वसंतराजशाकुने - सप्तमो वर्गः । ताराभिधा पांथसमूहमाता या कीर्तिता शाकुनशास्त्र विज्ञैः ॥ विशेषतो द्वादश सान्वयानि नामानि तस्याः प्रतिपादितानि ॥ ११० ॥ ऋज्वी कपाटा स्खलिता तथांधा वक्रा च दूरा गुलिस्तिर्द्धा ॥ कांडाभिधा पष्ठगतार्द्धतारा स्याद्विप्रकारा पुनरर्धतारा ॥ १११ ॥ वामप्रदेशात्सरलं प्रयाति या दक्षिणं सा कथितवितारा || तारा व्रजत्यर्धपथप्रदेशात्पुननिवर्तेत कपाटसंज्ञा ॥ ११२ ॥ ॥ टीका ॥ पूर्वोक्ते तारोतख्ये अभिमुखीतिसन्मुखमायांती परोङमखीतिअग्रेत्रजंती ऊर्ध्वमु खीति ऊर्ध्वमुत्पतंती अधामुखीति अधोमुखं भूमौपतंतीदक्षिणा दक्षिणवेष्टनाख्ये इति दक्षिणवेष्टनाख्या अदक्षिणवेष्टनाख्याच द्वेगती वामतो दक्षिणतश्च अवेष्टनादित्यर्थः एवं पृष्ठेऽष्टौ पुरश्च अष्टौ गतयो भवति ॥ १०९ ॥ ताराभिधेति || शाकुनशास्त्रविज्ञैः या पथसमूहमाता ताराभिधा कीर्त्तिता प्रोक्ता तस्यास्ताराभिधायाः सान्वयानि यथार्थानि द्वादश नामानि प्रतिपादितानि कथितानि । कचिन्नामानि तस्याः प्रतिपादयामः इत्यपिपाठः। तत्र प्रतिपादयामः कथयाम इत्यर्थः ॥ ११० ॥ ऋज्वीति ॥ ऋज्वी १ कपाटा २ स्खलिता : अंधा ४ वा ५ दूरा ६ गुलिकिः ७ ऊर्द्धा ८ कांडा ९ पृष्ठगता १० अर्धतारा द्विप्रकारा स्यात् ११ पुनः अर्धतारा १२ क्वचित कांडागता पृष्ठगता तथान्येत्यपि पाठः । इति ताराया द्वादश नामानि ॥ १११ ॥ अथैतस्याः नाम्नां लक्षणान्याह || वामप्रदेशादिति ॥ सा ऋज्वीनाम्नी तारा कथि ता प्रतिपादिता सा का या वामप्रदेशादक्षिणं विभागं सरलं प्रयाति या तारा व्रज ।। भाषा ॥ दक्षिणा पूर्व कह आये दूसरी दक्षिण वेष्टना जो वांयेमाऊंते और जेमने माऊते वेष्टनकरे वो वेष्टना आगेकी पीठ पीछेकी आठ आठ प्रकारकी गति जिनकी ऐसी ये आठ हैं ॥ १०९ ॥ ताराभिधेति ॥ शकुनशास्त्र के जानवे वारेनने ये तारा जो पोदकी सो कार्यवान् पुरुषनकी और यात्रीनक माता कही है ताके द्वादशनाम यथायोग्य विशेषकरके कहे हैं ॥ ११० ॥ ऋज्वीति ॥ ऋ १ कपाटा २ स्खलिता ३ वा ४ वा ५ दूरा ६ गुलिकी ७ ऊर्ध्वा ८ कांडा ९ पृष्ठगता १० द्विप्रकारा ११ अर्द्धतारा २२ ॥ १११ ॥ वामप्रदेशादिति ॥ वांये देश दक्षिणदेशमें सरल चली जाय वाकूं ऋच्ची कहें हैं, और जो आधी दूर मार्ग में चलके फिर पी For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy