SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरुते शुभचेष्टाप्रकरणम् । (१२७ ) स्यान्मित्रलाभाय सजातिसंगादतुल्यजातेजियो जयाय ॥ पादेन नेत्रस्य च दक्षिणेन कडूयनादीप्सितदर्शनाय ।।७५॥ ववागमाभीप्सितकार्यसिद्धिं करोति पुच्छं पुनरुक्षिपंती ॥ नृत्यंत्यभीक्ष्णं परमप्रमोदान्महोत्सवं मंगलमादिशंती ॥७६॥ उरोऽथवा गुह्यमभिस्पृशंती पीनस्तनीभिः सह संगमाया।श्रियेऽधिरोहंत्यवनीरुहं स्याविभूषणात्यै गलमुल्लिखंती ॥७७ ॥ आहारदानादितरेतरस्य कंडूयनाद्वा जठरस्य चंच्वा॥अवामपादेन तथाननस्य कंडूयनाद्रांछितभोगलाभः ॥ ७८॥ ॥ टीका ॥ गन्तुरिति शेषः ॥७४ ।। स्यादिति ॥ सजातिसंगात्सजातेः संगः संबंधस्तस्मामित्रलाभाय देवी स्थात् अतुल्यजातर्विजयो जयाय भवति मुदक्षिणेन पादेन नेत्रस्य कंडूयनात्कंडूतिकरणादीप्सितदर्शनाय देवी स्यादित्यर्थः ॥ ७५ ॥ वध्वागम इति ॥ पुच्छं पुनरुक्षिपंती ऊर्ध्व कुर्वती वध्वागमाभीप्सितकार्यसिद्धि वध्वागमश्च अभीप्सितकार्य चेतरेतरद्वंदः तयोः सिद्रिस्तां करोति परमप्रमोदादभीक्ष्णं वारंवारं नृत्यंती नर्तनं कुर्वती महोत्सवं मंगलमादिशंती कथयंती भवति ।।७६।।उर इति । उरो हृदयमथवा गुहामभिस्पृशंती पीनस्तनीभिः सह संगमाय भवति अवनीरहमधिरोहंती वृक्षमारूढा श्रियै स्यात् गलमुल्लिखेती विभूषणात्यै स्यात् ॥ ७७ ॥ आहार इति ।। इतरेतरस्य आहारदानाचंच्या जठरस्य कंडूयनादा तथा अवाम ॥ भाषा ॥ के अर्थात् चौपड सतरंज इत्यादिक करके सुख होय ॥ ७१ ॥ स्यादिति ।। पोदकी अपनी जातीको पक्षीकी संग होय तो प्राणाकू मित्रको लाभ करे, और जातिको पक्षीकी संगमें होय तो विजय करें और नेत्रकू अपने जेमने पाँचकरके खुजारही होय पोदकी तो वांछितफलकू करे, ।। ७५ ॥ वध्वागम इति । फेर पूंछळू ऊंची उठावती होय तो स्त्रीके आगमनकर वांछितकार्यकी सिद्धि कर और परमहर्षते नृत्य कररही होय तो महोत्सव मंगल करे ॥ ७६ ॥ उर इति ॥ और हृदय गुह्य इनें स्पर्श कर रही होय तो पुष्टस्तनवारी स्त्रीसू संग करावे और वृक्ष पै चढती होय तो श्री जो लक्ष्मी धनशोभा प्राप्त करावे और गलो जो कंठ ताकू खुजायरही होय स्पर्श कर रही होय तो भूषणनकी प्राप्ति करावे ॥ ७७॥ और परस्पर आ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy