SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९८) वसंतराजशाकुने सप्तमो वर्गः। ॥ टीका ॥ रोति ।। १४ ॥ ईशाने शुभेशभंतप्तं त्वत्यंतमभव्यम् । अशुभे तु शुभं पोताराहनृपसेवादौ तु भव्यं सदागतं नष्टं च लभ्यते ॥ १५ ।। माईहरं लक्ष्मीकरं शांतम् ।। ॥१६॥ ऊर्ध्व शकुनः समाधिस्थस्यासमाधि करोति मध्याह्ने तप्तं तु विशेषेण अतस्तदा स्थानं त्याज्यं असमाधौ तु समाधि करोति ।। १७|| अधः शकुनेपि स्थानं त्याज्यं स्थान_शादी तु भव्यम् ॥ १८ ॥ इत्यष्टादशकूणफलाफलम ।। १८॥ रात्रिपश्चात्यघटीयानुचतुर्घटी यावत् मूलाग्रेसरं ज्वलन्मूलं दग्धम् आनयं तु धूम्रमेवं समस्ताहोरात्रपि चतसृषु चतमृषु घटीषु दग्धादिभागो ज्ञेयः । तथा च सति प्रातर्मूलं ज्वलत् मध्याह्ने निवासो ज्वलन् संध्यायां पश्चिममूलं ज्वलन् म. ध्यमरात्रे तु ध्रुवोज्वलति मूले निवासलघुमूलधुवाख्याश्चतस्रोपि दिशः शांता सदा शुभाः ईशानामेयप्रमाणवायव्याख्याः विदिशः॥४॥चतस्त्रः शांता अपिन शुभाः किं कोण काण इशा १५ मल ग्नि lalk संज्ञा 22 कोण दिग्विभागचक्रमिदम् संज्ञा कोण संज्ञा 15 काण F IHEما 4.84 . ॥भाषा॥ शस्त्रास्त्रयुक्त योद्धे इसशकुनसें युद्ध नहीं करनेके ॥ १२ शकटारोपित इति ॥ उत्तरादेशाका ध्रुव शकुन यात्राचिंताकू यात्राग मन होवे शांत शकुन होवे तो सदा शुभ जानना ॥ १३ ॥ बंदी. खानेमैं बद्ध होके पडे होवें, या कोई पदच्युत हो गया होवे या कोई बडा रोमी होवे इनोंकी चिंतामें और स्वजनचिन्तामें ध्रुवदि शाका शकुन शुभफलदायक जानना. संदिग्ध कार्य सिद्धि For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy