SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरतेअधिवासनप्रकरणम् । ततोऽर्चयित्वाऽखिलतोरणानि विवेष्टयेत्पांडुरवस्त्रसूत्रैः ।। उदीरयेन्मंत्रमथार्जुनस्य नामानि नामानि च कृष्णिकायाः॥ ॥२१॥ अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः ॥ बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः ॥ २२॥ इत्यर्जुननामानि ॥ अथ पोदकीनामानि ॥ श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटका तथोमा ॥ त्वं पोदकी पांडविका त्वमेव त्वं कृष्णिका त्वं सितपक्षिणी च ॥ २३ ॥ त्वं ब्रह्मपुत्री शकुनैकदेवी धनुर्धरी पांथसमूहमाता ॥ प्रत्यशरूपा भगवत्यमोघे नमोऽस्तु तुभ्यं कुरु मेऽर्थसिद्धिम्॥२४॥ ॥ टीका ॥ ततइति ॥ ततः स्वकार्यनिवेदनानंतरं अखिलतोरणानि अर्चयित्वा पांडुरवस्त्र सूत्रैः श्वेतवसनसूत्रैः विवेष्टयेत् ततः मंत्रमुदीरयेत् उच्चारयेत् अर्जुनस्य नामानि कृष्णिकायाश्च पोदक्या नामान्युच्चारयेदित्यर्थः ॥ २१ ॥ अथार्जुननामान्याह अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः गतार्थान्यर्जुननामानि ॥ २२ ॥ अथ पोदकीनानानि श्यामा इति । श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटिका तथोमा ॥ त्वं पोदकी पांडविका त्वमेव त्वं कृष्णिका त्वं सितपक्षिणी च ॥ २३ ॥ त्वं ब्रह्मपुत्री शकुनैकदेवी धनुर्धरी पांथसमूहमाता ॥ प्रत्यक्षरूपा भगवत्यमोघे नमोस्तु तुभ्यं कुरु मेसि ॥ भाषा ॥ कैर ।। २० ॥ तत इति ॥ तारीछे सबतोरणनको अर्चन करके श्वेतवस्त्र सूत्रकर वेष्टन कर फिर पूर्व कयो जो मंत्र और अर्जुनके कृष्णिकाके नाम तिनै उच्चारण कर ॥ २१ ॥ अर्जुन इति ॥ अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः । बीभमुर्विजयः कृष्णः स. व्यसाची धनंजयः ॥ ये दशनाम अर्जुनके हैं ॥ २२ ॥ श्यामेति ॥ श्यामा वराही शकुनी कुमारी दुर्गा देवी चटिम्म उमा तुमही पादकी तुमही पांडविका तुमही कृष्णिका हो, तुमही श्वेतपक्षिणी हो ॥ २३ ॥ त्वंब्रह्मपुत्रीति ॥ तुमही ब्रह्मपुत्री हो, तुमही शकुनको एक देवी हो तुम धनुर्द्धरी पांथसमूहको माताहो तुमप्रत्यक्षरूपा हो हे भावति हे अमोघे For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy