SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरुते अधिवासनप्रकरणम्। (९५) निर्जना मगगवाश्ववर्जिता सर्वतश्च निरुपद्रवा सदा ॥ नातिभूरितरुपोदकीयुगा दृश्यते शकुनदर्शनेऽवनिः ॥४॥ एकपक्षियुगमग्निदूषितं छित्रकंटकविशुष्कपादपम्॥ दुष्टसत्त्वममनोरमं नरो भूमिभागमिह सर्वदा त्यजेत् ॥६॥ ॥ टीका ॥ पूजापूर्वकं शकुनानां निमंत्रणं तस्मिन्विधिःप्रकारः कथ्यते प्रतिपाद्यते यस्मात्कारणादधिवासने कृते शकुनाधिदेवता शकुनाधिष्ठात्री तोषं संतोषमेति तेन सा देवता सत्यवादिनी भवति ॥ ३ ॥ निर्जनेति शकुनदर्शने एवंविधाऽवनिर्भूमिः प्रशस्यते कीदृशी निर्जना जनसंचाररहिता । पुनः कीदृशी मृगगवाश्ववर्जिता इति मगगोभिः अश्वैश्व वर्जिता। पुनः कीदृक सवतश्च निरुपद्भवेति सदासर्वकालं सर्वतः सर्वस्मिन्क्षेत्रे निरुपद्रवा उपद्रवरहिता ।पुनः किंविशिष्टा नातिभूरितरुपोदकीयुगा इति न विद्यते अतिभूरितरवः पोतकीयुगानि यस्यां सा तथा। अत्र नस्य निषेधार्थकत्वात्तस्मानुडचीति नुट् न लोपश्च न । अरण्यांनि स्थानं फलनमिति नैकद्रुमवनम् । इतिवत् ॥ ४ ॥ एकपक्षियुगमिति ॥ इहामिच्छकुनावलोकने सर्वदा सर्वकालमीदृशं भूमिभागं नरस्त्यजेत् । कीदृशे एकपक्षियुगमिति एकस्यैव एकजातीयस्य पक्षिणः युगानि युगलानि यत्र तत्तथा यहा एकमेव पक्षियुगलं यत्र ततथेत्यर्थः पुनः कीदृशममिदूषिमिति अग्निना बहिना दूषितं भस्मायुच्छेषीकृतम् । पुनः कीदृशं छिन्नकंटकितशुष्कपादम् छिन्नाः कीर्तिताः कंटकिताः कंटकाकुलाः शुष्काः पादपाः वृक्षाः यत्र तत्तथा । पुनः कीदृशं ॥ भाषा ॥ प्रसन्न होय करके सत्यवादिनी होय है ॥ ३॥ निर्जनति ॥ शकुन देखवेमं ऐसी पृथ्वी होय मनुष्यनको डोलनो फिरनो जाजगहन होय और मग गौ अश्व इन करके रहित होय सर्वदा सर्वकालमें उपद्रव कोईभी वहां न होय, और बहुत वृक्ष न होय और पोदकीको युगल जोडा जा जगह न होय: ऐसी पृथ्वी शकुनमें लीनी है सो योग्य है ॥ ४ ॥ एकपक्षियुगमिति ॥ या शकुनके अवलोकनमें सर्वकाल ऐसीभूमिकू मनुष्य त्याग कर एक जातिके पक्षीको युगलनाम जोडा जहां होय, और अग्निकरके दूषित जलीवली होय, और कटे हुये अथवा कांटेनके वा सूखे हुये ऐसे वृक्ष जहां होय, और दु For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy