SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९४ ) वसंतराजशाकुने-सप्तमो वर्गः। तत्र तावदधिवासने विधिः कथ्यते यदधिवासने कृते ।तोपमेति शकुनाधिदेवता तेन सा भवति सत्यवादिनी॥३॥ ॥ टीका॥ शकुनानि यत्नाद्वयमभिदध्मः कथयामः यतः कारणात् अखिलैः समग्रैःशाबविज्ञैः सर्वविहंगमानां श्यामा प्रधानभूता प्रकृष्टा उदिता प्रतिपादिता इह त्रिविधं शकुनं भवतिक्षेत्रिकमागंतुकं जांधिकं चेति तत्र यच्छ कुन क्षेत्रे तोरणकल्पनया अधिवासनायं कृत्वेक्ष्यते तत्क्षेत्रिकं कथ्यते यत्स्थानस्थानां पुरुषाणामकस्मात् दिग्विभागतो भवति तदागंतुकं वदंति तथा यद्गच्छतो जनस्य सव्यापसव्यसंमुखपृष्ठेषु ग्राम्यवन्यसत्त्वानां शकुनं जायते तनाधिकं कथयति । तदुक्तमन्यत्र "नरशर्माणि ग्रंथे त्रिविधमिह भवति शकुनं क्षेत्रिकमागंतुकं जांघि चान्यत्॥ क्षेत्रस्थाने वर्त्मनि शुभा. शुभागंतुफलं पिशुनम् ॥ १॥ शकुनक्षेत्रे तोरणकल्पनया प्रश्ननियतफलकालम्।। कत्वाधिवासनायं यदीक्ष्यते क्षेत्रिक तत्स्यात् ॥२॥ स्थानस्थानां शकतं यदकस्मादिग्विभागतो भवति॥शांतप्रदीप्तभेदादव्यक्तफलं प्रथितमागंतुकम्॥३॥ सव्यापसव्यसंमुखपृष्ठेषु ग्राम्यवन्य सत्त्वानाम्॥शकुनं स्वरगतिचेष्टाभावैः पथि जांधिक नामाक्षेत्रिक एव शकुने अधिवासनादिकं क्रियते नान्यत्र तथाप्यत्र सामान्योक्ता वप्ययं विशेषो ग्रंथांतरादवसेयः॥२॥तवेति॥तत्र श्यामायाः देव्याः शकुनावलोकनविधौ तावत्प्रथममधिवासनमिति अधिवासनं नाम शकुनावलोकनादर्वाक् ॥ भाषा॥ ॥ १॥ यहां तीन प्रकारके शकुन है क्षेत्रिक १ आगंतुक २ जांविक ३ इनमें जो शकत क्षेत्रमें जाय तोरण रचना कर फिर अधिवासनादिक करके देखें चाक क्षेत्रिक कहैहैं. जो स्थानमें बैठे मनुष्यकं अकस्मात् दिशाके विभागते शकुन होय वाकू आगंतुक कहें हैं. और जो गमन करवेवारे मनुष्यकं बांये जेमने सम्मुख पीठ पीछे ग्रामके वनके जीवनको शकुन होय ताईं जांधिक कहैं हैं, क्षेत्रिकही शकुनमें अविवासनादिक करहै, और में नहीं करते ॥ २ ॥ तत्रेति ॥ ता श्यामाके शकुन देखबेमें प्रथम अधिवासन कहैहै अधिवामन नाम कायको है शकुनके अवलोकनतें पहले पूजा पूर्वक शकुननको निमंत्रण नाम नो तनो सो अधिवासन तामें विधि कहै हैं जा अवित्रासन करते शकुनकी अधिष्ठाता देवी For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy