SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरेंगिते अङ्गस्फुरणप्रकरणम् । स्पंदो भुजस्येष्टसमागमाय स्पंदः करस्य द्रविणाप्तिहेतुः।। स्पंदश्च पृष्ठस्य पराजयाय स्पंदो जयायोरास मानवानाम् ॥ ॥५॥ पार्श्वप्रकंपे भवति प्रमोदः स्तनप्रकंपे विषयस्य लाभः ॥ कटिप्रकंपे तु बलप्रमोदौ नाभिप्रकंपे निजदेशनाशः॥६॥धनद्धिरंत्रप्रभवे प्रकंपे दुःखं धनांतं हृदयस्य चान्तः ॥ स्फिक्पायुकंपेऽपि च वाहनाप्तिर्वरांगकंपे वरयोषिदाप्तिः ॥७॥ ॥ टीका ॥ स्कंधे गले व स्फुरणे भोगविवृद्धिलाभौ यथाक्रम स्याताम् ॥ ४॥ स्पंद इति ॥ भुजस्य स्पंदः स्फुरणमिष्टसमागमाय स्यात् कराग्रे स्पंदः द्रविणाप्तिहेतुर्भवति स्वYठे स्पंदः पराजयाय भवति मानवानामुरसि हृदये स्पंद: जयाय भवति ॥ ५ ॥ पार्श्वप्रकंप इति ॥ पार्श्वप्रकंपे अर्थात्स्फुरणे प्रमोदः स्यात् । 'वाहमले उभे कक्षौपार्श्वमस्त्री तयोरधः ॥ इत्यमरः ।। स्तनप्रकंपे स्फुरणे विषयस्य लाभः स्यात् कटि. प्रकपे बलप्रमोदौ । बलं शक्तिः प्रमोदो हर्षः स्यातां नाभिप्रकंपे निजदेशनाशः स्यात् ॥ ६ ॥ धनर्द्धिरिति ।। अंत्रप्रभवे प्रकंपे धनादः स्यात् । च पुनः हृदयस्यांते प्रकंपे धनांतं दुःखं स्यात् स्फिक्पायुकंपे च वाहनाप्तिर्भवति स्फिको कटिमोथी पायुर्गुदं तयोः स्फुरणे वाहनाप्तिर्भवतीत्यर्थः वरांगकंपे वरयोपिदाप्तिर्भवति वरांग स्त्रीपुंसचिहं । 'वरांगं स्त्रीपुंसचिह्न वरांगं तु च्युतिर्बुलिः' इति हैमः ॥ ७ ॥ ॥ भाषा ॥ फडके तो भोगवृद्धि होय और गलो फडके तो लाभ होय ॥ ४ ॥ स्पंद इति ॥ भुजाको फडकनो इष्ट समागमके अर्थ है, हस्तको अग्रभाग फडकै तो धनप्राप्ति होय. अपनी पीठ फडके तो पराजयके अर्थ होय. वक्षस्थलमें फडकन होय तो मनुष्यनके जयके अर्थ है ॥ ५ ॥ पाश्वप्रकंप इति ॥ पशवाडेनमें फडकन हुयेसूं प्रमोद होय, स्तन फड़के तो विषयको लाभ होय, कमर फडके तो बल शक्ति प्रमोद हर्ष होय, नाभिफडके तो निजदेशको नाश होय ॥६॥ धनर्द्धिरिति ॥ आंते फडके तो धनकी ऋद्धि होय, कुंख और गुदा ये फडके तो बाहनकी प्राप्ति होय, वरांगफडके तो स्त्रीकं पुरुषकी प्राप्ति For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy