SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७४) वसंतराजशाकुने-षष्ठो वर्गः। दीनद्विषत्कृष्णविमुक्तकेशाःक्रमेलकस्थाः खरसैरिभस्थाः॥ संन्यासिसाक्रंदनपुंसकाद्या दुःखावहाः सर्वसमीहितेषु ॥ ॥ ४ ॥ युग्मम् ॥ पृथ्वीपतिर्बाह्मणहर्षयुक्तो वेश्या कुमारी सुहृदः सुवेषाः॥ नार्यों नराश्चाश्ववृषाधिरूढाः शुभाय दृष्टा सकलोयमेषु ॥५॥ ॥ टीका ॥ स्विन्नाः पश्चादितरतरद्वंद्वः रजस्वला इति स्त्रीधर्ममुपागता गर्भवतीति गर्भयुक्तारुगार्ता इति रोगयुक्ता मलान्वितोन्मत्तजटाधराश्चेति मलेन अन्विताः सहिताः उन्मतामद्यपानादिना क्षीबा जटाधारिणः अत्र कर्मधारयः बंदो वा ॥ ३ ॥ दीनद्विषदिति ॥ दीनाः दीनवदनाः द्विषतः कलहं कुर्वन्तः कृष्णाः कृष्णवर्णाः विमुक्तकेशा इति विमुक्ताः केशाः यैस्ते तथा असंयमितकेशा इत्यर्थः । क्रमेलकस्था इति उष्ट्राधिरूढाः खरसैरिभस्था इति खरो गर्दभः सैरिभो महिषस्तत्रस्थाः संन्यासिसाकंदनपुंसकाद्या इति संन्यासिनः कुटीचराः आक्रंदेन रोदनाधिक्येन सहिताः साकंदा: नपुंसकाद्याः नपुंसकप्रभृतयः पश्चाद्वंद्वः ॥ ४ ॥ युग्मं, पृथ्वीपतिरिति ॥ सकलोद्यमेषु सर्वकार्येषु एते दृष्टाः शुभाय भवंति तानेवाह पृथ्वीपतिरिति पृथ्वीपतिपतिः ब्राह्मणो विप्रः कीदृग्घर्षयुक्तः प्रमोदभाक्वेश्या वारांगना।कुमारी अपरिणीता स्त्री सुहृदः सजनाः सुवेषाः शुभनेपथ्यधारिण्यो नार्यः स्त्रियः नराश्च अश्ववृषाधिरूढाः अश्वो वाहः वृषो धवलः तयोरधिरूढाः स्थिता नरा इत्यर्थः तदुक्त ॥ भाषा। दिक करके उन्मत्त होय, जटाधारी होय ॥ ३ ॥ दीनद्विषदिति । दनि जाको मुख होय कलह कररहो होय, कृष्णवर्ण जिनको होय, खुले केश जिनके होयं, ऊंटपै बैठो होय, खरपै वेठो होय, महिषमैं बैठो होय, संन्यासी होय, अधिक रोवतो होय, नपुंसक होय, अर्थात् हीजडागत राडे नाचवे वारे ये सब नपुंसकही हैं, ये सब संपूर्ण कार्यनके बीचमें दुःखके देवेवारे हैं ॥ ४ ॥ युग्मं, पृथ्वीपतिरिति ॥ राजा होय, हर्षयुक्त ब्राह्मण होय, वेश्याहोंय, कुमारी कन्या होय, सज्जन पुरुष होय, सुंदर जिनके वेष ऐसे स्त्री पुरुष होय, घोडापै बैठे होंय, बैलपै बैठेहोय, ये दोनों श्लोकमें जे कहे, ते सब संपूर्ण कार्यनमें ये दीख जाय तो शुभ करवे. For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy