SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरेंगिते आलोकनप्रकरणम्। (७३) अथाभिदध्मो द्विपदेषु तावत्प्रधानभावाच्छकुनं नराणाम् ॥ नैमित्तिको यत्परिभाव्य भाव्यं फलं शुभाशोभनयोब्रवीति॥ ॥१॥ नरोऽभिरूपः सितवस्त्रमाल्यो वाचं प्रशस्तां मधुरां च जल्पन्॥ एवंविधा योषिदपि प्रयाणे प्रवेशकाले च करोति सिद्धिम् ॥ २ ॥ वमद्विकेशा हतमानगर्वाश्छिन्नांगनयांत्यजतैलदिग्धाः ॥ रजस्वला गर्भवती रुगार्ता मलान्वितोन्मत्तजटाधराश्च ॥३॥ ॥ टीका॥ अथाभिदध्म इति॥ द्विपदेषु तावत्प्रधानभावात् प्राधान्येन नराणां शकुनं वयमभिदध्मः नैमित्तिकशाकुनिको यत्सम्यक्परिभात्य सम्यग् ज्ञात्वा शुभाऽशोभनयोः शकुनयोः फलं ब्रवीति॥१॥नर इति॥एवंविधो नरः प्रयाणे गमने प्रवेशकाले च सिद्धिं. करोति कीग अभिरूपः योग्यरूपःसितवस्त्रमाल्य इति सिते वस्त्रमाल्ये यस्य स तथा किं कुर्वन् प्रशस्तां शोभनां मधुरां च वाचं जल्पन एवंविधा योषिदपि तथाविधफलकीत्यर्थः ॥२॥ वमन्निति।। एते सर्वसमोहितेषु सकलकांछितार्थेषु दुःखावहाः तानेव प्रतिपादयवाह वमद्विकेशा हतमानगर्वा इति वमंत. उद्गिरन्तः विकेशाः गतकेशाः हतौ मानगर्वी येषां ते तथा पश्चात्कर्मधारयः। छिनांगनांत्यजतैलदिग्धा इति छिन्नमंगं येषां ते तथा नग्नाः वस्त्ररहिताः अंत्यजाः शूद्रास्तैलदिग्धास्तैल ॥ भाषा॥ अथाभिदध्म इति ॥ पंचमवर्गके कहे पीछे अब छठे वर्गमें दोय पावनके द्विपदजीवनमें मनुष्य मुख्य हैं सो प्रथम मनुष्यनको शकुन कहै हैं मनुष्यनको निमित्त करकै शुभ अशुभनको फल कहहैं ॥ १ ॥ नर इति ॥ सुंदर रूपवान् होय, श्वेतवस्त्र श्वेतमाला धारण करे होय, सुंदरवाणी बोलतो होय, ऐसो मनुष्य सन्मुख वा दक्षिण आतो होय तो गमनमें, और प्रवेशमें सिद्धि करैहै अथवा स्त्री भी ऐसी दीखै तो पुरुषको सो फल करै ॥२॥वमन्निति॥ सर्व कार्यनमें दुःखके देवेवारे तिनै कहै हैं वमनकरतो होय, केशविना मूंड मुंडाये हुयो होय,काऊ करके मानगर्व जाको दूर हुयोहोय,ऐसी होय अंग जिनको छिन्नहोय,नग्न होय,शूद्र होय, तैल करके लिप्त जाको अंग होय, रजस्वला स्त्री होय, गर्भिणी होय, रोगात होय, मलयुक्त होय, मद्यपाना For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy