SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसंतराजशाकुने-चतुर्थो वर्गः। भूरयः खगमृगाः समाकुलास्तुल्यकालविहितारवास्तु ये ॥ ते भवंति परदेशयायिनां देहिनां मरणकारिणो ध्रुवम् ॥७१॥ मिश्रकसप्ततिनावमिमां यो निर्मलधीरधिरोहति धीरः॥ शाकुनसागरपारयियासोाकुलता भवतीह न तस्य । ॥७२॥ ॥ इति श्रीवसंतराजशाकुने विचारित मिश्रप्रकरणं नाम चतुर्थों वर्गः ॥४॥ ॥टीका ॥ स्तानि पंचपाणि पंच वा षद् वा पंचषाणि शकुनानि दहिनां मनुष्याणां चद्भवंति पूर्व पूर्वमभिवाध्य निश्चितमंतिमः शकुनः फलं ददाति ॥ ७० ॥ भूरय इति ॥ ये खगमृगाः खगाः पक्षिणः मृगाः वन्यसत्त्वाःखगाश्च मृगाश्चेति वंदः। तुल्यकालविहितारवाः समकाले कृतशब्दाः समाकुलाः संघीभूताः स्युः ते परदेशयायिनां देहिनांध्रवं मरणकारिणो भवंति ॥ ७१ ॥ मिश्रकोत ॥ इमां मिश्रकसप्ततिनावं मिश्रकस्प सप्ततिश्लोकसंख्याका तरी यः निर्मलधीः विशुद्धबुद्धिः सद्यः अधिरोहति अध्यास्ते तस्य पुरुषस्य शाकुनसागरपारयियासोरिति शाकुनं तद्रूपो यः सागरः समुद्रः तस्य पारं यियासोर्गन्तुकामस्य इहात्र लोके शकुन शास्त्रे व्याकुलता व्यग्रता न भवतीत्यर्थः ॥ ७२ ॥ वसंतराज इति ॥ मया विमिश्रिकं विचारितं विचारपथं नीतमन्यानि विशेषणानि पूर्ववत् ॥ इति शर्बुजयकरमोचनादिसुकृतकारिभिः महोपाध्यायश्रीभानुचंदगणिभिर्भावरचितायां वसन्तराजटीकायां विमिश्रकश्चतों वर्गः ॥ ४॥ ॥भाषा॥ त्तर पांच छै शकुन होंय तब पहले हुये जो शकुन तिने बाधकरके निश्चय अंतिम कहिये पिछलो जो शकुन सो फल देवैहै ॥ ७० ॥ भूरय इति ॥ जो खग, मग ये एककालमें शब्द करें और समूह होय तो ते शकुन परदेश जायवेवारेनकू निश्चयही मरणके करवेवाले हैं ॥ ७१ ॥ मिश्रक इति ।। निर्मल जाकी बुद्धि ऐसो जो धरिपुरुष या मिश्रक नामकर जो सत्तर श्लोक रूपी नाव तामें चढ़ शाकुन रूप जो सागर समुद्र ताके पार होयवेकू इच्छाकर रह्यो ता पुरुषकू व्याकुलता नहीं होय ।। ७२ ॥ इति श्रीमज्जटाशंकरात्मजज्योतिर्विच्छीधरकृतवसंतराजशाकुन भाषाटीकायां विमिश्रकश्चतुर्थों वर्गः ॥४॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy