SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bress | णत्वविवक्षणात्सप्तमी आत्मरुपामृतं कलात्वेन स्वस्वरूपभूतां सुधां दिशन् दददपि पूर्णकलः सर्वदा षोडशकलासंपन्नः कलातु षोडशो भाग इत्यमरः लौकिकचंद्रस्तु कृष्णपक्षे देवैः कलासु पीयमानासु प्रत्यहं क्षीणकलएव भवतीति ततः श्लेषमूलकोब्यतिरेकः तस्य कलापानंतु प्रथमा पिवते वन्हिर्द्वितीयां पिबते रविरित्याद्यागमप्रसिद्धं वस्तुतस्तु देवे जात्यभिप्रायेणैकवचनं दैवजीवेषु आत्मरुपामृतं आत्मनः स्वस्य भगवतोवा रूपं स्वरूपमेव अमृतं सुधा तां एतेने क्यादिमोक्षसंग्रहः यद्वा आत्मनो हरेः रूपो लोकः तत्र यदमृतं तत्र स्थितिरुपो मोक्षः सालोक्याख्यस्तम् अथवा भगवतो रूपमिव रूपमाकारो यस्मिस्तादृशं मोक्षं सारुप्याख्यं यद्वा आत्मना भगवतासह रूप ब्रह्मवल्लयुक्तसर्वका माशनादिव्यवहारो यस्मिस्तादृशं मोक्षं सायुज्याख्यं दिशन् ददत तथा पूर्णकलः चतुःषष्टिकलासंपन्नः सर्वावतार Pमूलभूतोवेतिविरोधपरिहारः रुपं स्वज्ञावे सौंदर्ये ना लोकपशुरूंदयोः ग्रंथावृत्ती नाटकादावाकार लोकयोरपीति मेदि नी अमृतं यज्ञरोषेतु सुधामोक्षाप्स्वयाचितइतिहमः किंच यः कृष्णांतरः कृष्णं श्याम अंतरं मध्यं यस्य तागपि | कलंकरहितः लांछनशून्यः चंद्रस्तु श्यामांतरालत्वात्कलांकतएव प्रसिद्धइति ततोव्यतिरेकः वस्तुतस्तु कृष्णोभगवान् अंतरे अंतःकरणे यस्य स तथा कलंकेनापबादेन शून्यश्चेति विरोधपरिहारः कृष्णः काके पिके वर्णे विष्णाविति 1 सोश्नुते सवा कामासह ब्रह्मणाविपश्चिदिति ब्रह्मविदः परब्रह्मणासह कामाशनमुक्तं // स्पष्टंचेदमानंदमयाधिकरणभाष्येफलाभ्यायभाष्येच // SURPRIMER For Private and Personal use only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy