SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो एव स्वरुपं नत्वा त्रिभिरवतारकां वदंत आयेन सामान्यतो जन्माहुः श्रीमदिति स वल्लुमद्विजपतिः वल्लभाख्यः टीका ब्राह्मणपालकः तच्छ्रेष्ठ इतियावत् पक्षे वल्लभरुपश्चंद्रः द्विजराजः शशधर इत्यमरः आध्यात्मिकादितापत्रयात् त्राय तामित्यन्वयः शीतकिरणस्यापि तापनाशकत्वं प्रसिद्धं चंद्रेणतु दैहिक एव तापो निवर्त्यतइति तस्माद्व्यतिरेकोवा || लापत्रैविध्यंतु आध्यात्मिकाधिनौतिकाधिदैविकोदात् तत्र वातपित्तकफप्रकोपजन्यः शारीरश्चिताद्वेषविषादादिज न्यो मानसश्चाध्यात्मिकः आंतरोपायसाध्यनिवृत्तिकत्वात् अथ बायोपायसाध्योपरमो द्विविधः आधिभौतिकआधि दैविकश्च तत्र मनुष्यगसरीसृपादिजन्य आधिभौतिकः यक्षराक्षसपिशाचादिजन्य आधिदैविकइति विवेकः इद | मेव दुःखत्रयाभिघाताजिज्ञासातदभिघातके हेतावित्यत्र वाचस्पतिमिश्रेण सांख्यतत्वकौमुद्यां व्याख्यातं अथ कोसौ द्विजपतिः यः श्रीमल्लक्ष्मणसिंधुतः अजनि प्रशस्ता श्रीर्यज्ञादिविषयिणी पंक्षे मूर्तिमती लक्ष्मीश्च विद्यतेऽस्येति श्री मान् प्राशस्त्येमतुप् तादृशो यो लक्ष्मणभट्टएव गांभीर्यादिमत्त्वात्मिधुरब्धिस्तस्मात्प्रादुरशूत् अथवा समुद्रपक्षे लक्ष्मण शब्दादेव लक्ष्मीवत्त्वं लक्ष्मीवान् लक्ष्मणः श्रील इत्यमरोक्तेः श्रीशब्दोऽत्रापि शोभापर्यायः इदं तादूप्यरुपक विरोधा भासेन व्यतिरेकं साधयंति दिशन्नित्यादिना यः दैवे देवसमूहे तस्यसमूहइत्यण कारकाणां विवक्षाधीनत्वेन अधिकर समुद्रपक्षे तस्यास्तत्कन्यात्वात् / // 10 // For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy