SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir – 104 : ९.१४ ] धीरवज्जा 100) नमिऊण जं चिढप्पर खलचलणं तिहुयणं पि किं तेण । माणे जं विढप्पर तणं पि तं निव्वुई कुणइ ॥ १० ॥ 101 ) ते धन्ना ताण नमो ते गरुया माणिणो थिरारंभा । जे गरुयवसणपडिपेल्लिया वि अन्नं न पत्यंति ॥ ११ ॥ 102) तुंगो श्चिय होइ मणो मणंसिणो अंतिमासु विदसासु । अत्यंतस्स विरइणो किरणा उद्धं चिय फुरंति ॥ १२ ॥ 103) ता तुंगो मेरुगिरी मयर हरो ताव होइ दुत्तारो । ताविसमा कज्जगई जाव न धीरा पवज्जंति ॥ १३ ॥ 104) ता वित्थिण्णं गयणं ताव च्चिय जलहरा अइगहीरा । ता गरुया कुलसेला जाव न धीरेहि तुल्लति ॥ १४ ॥ २९ 100) [ नत्वा यदर्थते खलचरणं त्रिभुवनमपि किं तेन । मानेन यदज्यत तृणमपि तन्निर्वृतिं करोति ।। ] खलचरणं नत्वा यत् त्रिभुवनमयते, किं तेन त्रिभुवनेन । मानेन यत् तृणमप्यर्त्यते तन्निर्वृतिं सुखं करोति ॥ १०० ॥ 101) [ ते धन्यास्तेभ्यो नमस्ते गुरवो मानिनः स्थिरारम्भाः । ये गुरुव्यसनप्रतिप्रेरिता अप्यन्यं न प्रार्थयन्ते ।। १०१ ॥ ] 102) [ तुङ्गमेव भवति मनो मनस्विनोऽन्तिमास्वपि दशासु । अस्तमयमानस्यापि रवेः किरणा ऊर्ध्वमेव स्फुरन्ति ।। १०२ ।। ] 103) [ तावत्तुङ्गो मेरु गिरिर्मकरालयस्तावद्भवति दुस्तरः । तावद्विषमा कार्यगतिर्यात्रन्न धीराः प्रपद्यन्ते ॥ ] तावत्तुङ्गो मेरु गिरिर्मकरगृहस्तावद्भवति दुस्तरः । तावद्विषमा कार्यगतिर्यावद्धीरा न प्रतिपद्यन्ते । धीरा 'एवैतत् पूर्वोक्तं कर्तुमलंकर्मीणाः ॥ १०३ ॥ For Private And Personal Use Only 104) [ तावद्विस्तीर्णं गगनं तावदेव जलधरा अतिगभीराः । तावद्गुरुका: कुलशैला यावन्न धीरस्तुल्यन्ते ।। ] तावद्विस्तीर्णं गगनं तावदेव जलधरा अतिगभीराः, तावद्गुरुकाः कुलशैलाः, यावन्न धीरस्तोल्यन्ते ॥ १०४॥
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy