SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ वजालग्गं [96 : ९.६-- 96) बेण्णि वि हुँति गईओ साहसवंताण धीरपुरिसाणं । वेल्लहलकमलहत्था रायसिरी अहव पव्वज्जा।।६॥ 97) अहवा मरंति गुरुवसणपेल्लिया खंडिऊण नियजीहं । नो गंतूण खलाणं चवंति दीणक्खरं धीरा ॥ ७॥ 98) अह सुप्पइ पियमालिंगिऊण उत्तुंगथोरथणवठे। अह नरकरंककंकालसंकुले भीसणमसाणे ॥८॥ 9) अह भुंजइ सह पियकामिणीहि कञ्चोलथालसिप्पीहि । अहवा विमलकवाले भिक्खं भमिऊण पेयवणे ॥९॥ wwwwww.xxxx.~~~ मानिनि मानोन्नतानां पुरुषाणाम् । अथवा भ्रमन्तो ग्रामनगराटवीपु श्रियं प्राप्नुवन्ति, अथवा समाप्यन्ते म्रियन्त इत्यर्थः ।। ९५ ।। 95) [द्वे अपि भवतो गती साहसवतां धीरपुरुषाणाम् । विकसितकमलहस्ता राजश्रीरथवा प्रव्रज्या ।। द्वे एव गती भवतः । केषाम् । साहसवतां धीरपुरुषाणाम् । के ते इत्याह । विकसितकमलहस्ता राजश्रीरथवा प्रव्रज्या ।। ९६ ।। 97) [ अथवा म्रियन्ते गुरुव्यसनप्रेरिताः खण्डयित्वा निज जिह्वाम् । नो गत्वा खलानां जल्पन्ति दीनाक्षरं धीराः ।। ] अथवा धीरा निजजिह्वां खण्डयित्वा गुरुत्र्यसनप्रेरिताः सन्तो म्रियन्ते, नो गत्वा खलानां पुरतो दीनाक्षरं देहीत्यादि जल्पन्ति ।। ९७ ।। 98) [ अथ सुप्यते प्रियामालिङ्गयोत्तुङ्गपृथुस्तनपृष्ठे। अथ नरकरङ्ककङ्कालसंकुले भीषणश्मशाने ..] अथ पक्षान्तरे प्रियामालिङ्गयोत्तुङ्गविस्तीर्णस्तनपृष्ठे धीरेण सुप्यते । अथ नरकरङ्ककङ्कालसंकुले भीषणे श्मशाने ।। ९८ ॥ 99) [अथ भुङ्क्ते सह प्रियकामिनीभिः कच्चोलस्थालशुक्तिभिः । अथवा विमलकपाले भिक्षा भ्रान्त्वा प्रेतवने ॥] अथवा भुङ्क्ते प्रिय. कामिनीभिः साकं कच्चोलस्थालशुक्तिभिः । अथवा विमलकपाले भिक्षां भान्त्वा प्रेतवने भुङ्क्ते धीरः ।। ९९ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy