SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -40: ४.९] सज्जणवज्जा 37) न हसंति पर न थुवंति अप्पयं पियसयाइ जंपंति । एसो सुयणसहाबो नमो नमो ताण पुरिसाणं ॥६॥ अकए वि कप वि पिए पियं कुणंता जयम्मि दीसंति । कयविस्पिर विहु पियं कुणंति ते दुल्लहा सुयणा ॥ ७॥ 39) सव्वस्स एह पयई पियम्मि उप्पाइए पियं काउं। सुयणस्स एह पयई अकए बि पिए पियं काउं ।। ८॥ 40) फरुसं न भणसि भणिओ वि हससि हसिऊण जंपसि पियाई। सजण तुझे सहावो न याणिमो कस्स सारिच्छो ॥९॥ शोभनं कृतम् , यद्भुबने संसारे सुजना निर्मिताः । यतः किंविशिष्टास्ते सुजना इत्याह । दृष्टाः सन्तो दुःखं हरन्ति । जल्पन्तो ददति सकलसौख्यानि ।। ३६ ॥ ___37) [न हसन्ति परं न स्तुवन्त्यात्मानं प्रियशतानि जल्पन्ति । एष सुजनस्वभावो नमो नमस्तेभ्यः पुरुषेभ्यः ॥ ] तेभ्यः पुरुषेभ्यो नमो नमः । येषां सुजनानामीदृक् स्वभावः । कीदृग् इत्याह । न हसन्ति परं विद्याविहीनम् । न स्तुवन्त्यात्मानं सकलगुणसंयुक्तम् । तथा कटु भाषिता अपि प्रियशतानि जल्पन्ति ॥ ३७॥ 38) [अकृतेऽपि कृतेऽपि प्रिये प्रियं कुर्वन्तो जगति दृश्यन्ते । कृतविप्रियेऽपि खलु प्रियं कुर्वन्ति ते दुर्लभाः सुजनाः ॥] अकृतेऽपि कृतेऽपि प्रिये प्रियं कुर्वन्तो जगति केचन दृश्यन्ते । कृतविप्रियेऽपि पुंसि प्रियं कुर्वन्ति ये ते दुर्लभाः सुजनाः ॥ ३८॥ 39) [ सर्वस्यैषा प्रकृतिः प्रिय उत्पादिते प्रियं कर्तुम् । सुजनस्यैषा प्रकृतिरकृतेऽपि प्रिये प्रियं कर्तुम् ।।] 40) [ परुषं न भणसि भणितोऽपि हससि हसित्वा जल्पसि प्रियाणि । सज्जन तव स्वभावो न जानीमः कस्य सदृक्षः ॥] परुषं न भणसि, परुषं भाषितो हससि, हसित्वा जल्पसि प्रियाणि । सज्जन तव. स्वभावो न जानीमः कस्य सदृक्षः ॥ ४०॥ ... For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy