SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [33:४.२ 33) सुयणो सुद्धसहावो मइलिजंतो वि दुजणजणेण । छारेण दप्पणो विय अहिययर निम्मलो होइ ॥२॥ सुयणो न कुप्पइ चिय अह कुप्पइ मंगुलं न चिंतेइ । अह चिंतेइ न जंपइ अह जंपइ लजिरो होइ ॥३॥ 35) दढरोसकलुसियस्स वि सुयणस्स मुहाउ विप्पियं कत्तो। राहुमुहम्मि वि ससिणो किरणा अमयं चिय मुयंति ॥४॥ 36) दिदा हरति दक्खं जपंता देति सयलसोक्खाई। एयं विहिणा सुकयं सुयणा जं निम्मिया भुवणे ॥५॥ सुरतरुर्मथने । मथनसंभवा लक्ष्मीः । सुजनः पुनः कथय मम न जानीमः क्क संभूतः । एते पदार्थाः समुद्रमथनोत्पन्नाः परोपकारिणः । अयं पुनः सुजन: सर्वेभ्योऽतिरिच्यते ॥ ३२ ।। ___33) [ सुजनः शुद्धस्वभावो मलिनी क्रियमाणोऽपि दुर्जनजनेन । क्षारेण दर्पण इवाधिकारं निर्मलो भवति ।। ] सुजनः शुद्धस्वभावो निर्मलचित्तो मलिनीक्रियमाणोऽपि दुर्जनजनेन भस्मना दपणो मलिनी क्रियमाण इवाधिकतरं निर्मलो भवति ॥ ३३ ॥ 34) [ सुजनो न कुप्य येवाथ कुप्यति पापं न चिन्तयति। अथ चिन्तयति न जल्पत्यथ जल्पति लज्जिनो भवति ।। ] सुजनो न कुप्यत्येव । अथ कथंचन कुप्यति तदा अमंगलम् अनिष्टं न चिन्तयति । अथ चिनयति । जल्पति । अथ जल्पति तदा लज्जाशीलो भवति। हा धिग्मां यदहमेवमकरवम् ' इति ॥ ३४ ॥ 35) [ दृढरोत्रकलुषितस्यापि सुजनस्य मुग्वाद्विप्रियं कुतः। राहुमुखेऽपि शशिनः किरणा अमृतमेव मुञ्चनि ।। ] सुजनस्य मुखाद् विप्रियं कुतः । किंविशिष्टस्यापि । दृढरोषकलुषितस्यापि । अमुमर्थम् अर्थान्तरद्वारेण साधयति । राहुमुखेऽपि शशिनः किरणा अमृतमेव मुञ्चन्ति । को भावोऽत्र । कदार्थतोऽपि सुजनो विप्रियाणि कर्तुं नालंभूष्णुः ॥ ३५ ॥ 36) [ दृष्टा हरन्ति दुःखं जल्पन्तो ददति सकलसौख्यानि । एतद्विधिना सुकृतं सुजना यन्निमिता भुवने ॥] एतद्विधिना स्रष्टा सुकृतं 1 J.हा घिरमा यदि मयोक्तमेवम् . 2.J क्तुम् . For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy