SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बज्जालग्गं [25 : ३.५ अणवरयबहलरोमंचकंचुयं जणियजणमणाणदं । जं न धुणावइ सीसं कब्ध पेम्मं च किं तेण ॥ ७ ॥ सो सोहइ दूसंतो कइयणरइयाइ विविहकव्वाई। जो भंजिऊण अवयं' अन्नपयं सुंदरं देइ ॥ ८ ॥ 27) अस्थक्को रसरहिओ देसविहीणोऽणुणासिओ तुरिओ। मुहवंचणो विराओ एए दोसा पदंतस्स ॥९॥ 28) देसियसद्दपलोडं महुरक्खरछंदसंठियं ललियं । फुडवियडपायडत्थं पाइयकन्यं पढेयध्वं ॥ १० ॥ छन्दसि, कलत्रं छन्दे छन्दानुवर्तने च पुण्यैः प्राप्नोति । किंविशिष्टमुभय मपि । शब्दप्रवर्तमानं, दोषैर्वर्जितं, सुललितं, स्फुटं, मधुरम् । उभयमपि काव्यं कलत्रं च ॥ २४ ।। 25) [अनवरतबहलरोमाञ्चकञ्चुकं जनितजनमनआनन्दम् । यन्न धूनयति शीर्ष काव्यं प्रेम च किं तेन ।। यत्काव्यं प्रेम च शीर्ष शिरो न धूनयते, तेन काव्येन प्रेम्णा च किम् । अपि तु न किमपीत्यर्थः । किंविशिष्टम् । अनवरतबहलरोमाञ्चकञ्चुकं जनितजनमनआनन्दं काव्यं प्रेम च ।। २५ ।। 2.) [स शोभते दूषयन् कविजनर चितानि विविधकाव्यानि । यो भक्त्वा अपदम् अन्यपदं सुन्दरं ददाति ॥] स शोभते कविजनरचितानि विविधकाव्यानि दूषयन् । स क इत्याह । यो भक्त्वा अपदम् अन्यपदं सुन्दरं ददाति । नान्यो मूर्खः ।। २६ ।। 27) [ अविरतो रसरहितो देशविहीनोऽनुनासिकस्त्वरितः । मुखवश्चनो विराग एते दोषाः पठतः । ] एते दोषाः पठतः पुरुषस्य भवन्ति । क इत्याह । अत्थक्को अखिन्नः । रसर हितः । देशविहीनः । अनुनासिकः । त्वरितः । मुखवञ्चनः । विरागः ।। २७ ।। ____ 28) [ देशीयशब्दप्रवृत्तं मधुराक्षरच्छन्दःसंस्थितं ललितम् । स्फुटविकटप्रकटार्थ प्राकृत काव्यं पठनीयम् ।। ] देशीयशब्द प्रवर्तापकम् । मधुरा-- 1 I कुवयं. 2 Tadds पठनेपाक्षरभक्षकः. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy